@194 तापाच्छेदाच्च निकषात् सुवर्णमिव पण्डितै: | परीक्ष्य भिक्षवो ग्राह्यं मद्वचो न तु गौरवात् ॥ तुलनीय-श्रीमहाबालतन्त्रराज (स्दे-दगे संस्करण `ग’ पृ^ 216) @195 आचार्यकमलशीलप्रणीतो भावनाक्रम: प्रथम: नमो मञ्जुश्रिये कुमारभूताय [{1. `महायानसूत्राणां य इत्यत:…सत्यामन्येषां बोधिसत्त्वानां’ पर्यन्तं मूलसंस्कृतेनोपलभ्यते पाठ: |}महायानसूत्राणां य आदिकर्मिकस्य चर्यानियम: | तमधिकृत्य संक्षेपाद् भावनाक्रमस्त्वभिधीयते ॥ अचिरेण सर्वज्ञतां प्राप्तुकामै: संक्षेपत: करुणा, बोधिचित्तम्, प्रतिपत्तिश्चेति त्रिषु स्थानेषु प्रयतितव्यम् । बुद्धत्वस्य अशेषधर्महेतुमूलं करुणैवेति ज्ञात्वा साऽऽदावेव भावयितव्या । यथोक्तम् आर्यधर्मसंगीतिसूत्रे{2. देगे-का^ (सूत्र-'श' 84) | द्र^-शिक्षासमुच्चया: परि^ 16, पृ^ 151 |}-“अथ खल्ववलोकितेश्वरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-न भगवन् बोधिसत्त्वेन अतिबहुषु धर्मेषु शिक्षितव्यम् । एको धर्मो भगवन् बोधिसत्त्वेन स्वाराधित: सुप्रतिविद्ध: कर्तव्य: | तस्य सर्वबुद्धधर्मा: करतलगता भवन्ति । कतम एकधर्म: ? यदुत महाकरुणा । महाकरुणया भगवन् बोधिसत्त्वानां सर्वबुद्धधर्मा: करतलगता भवन्ति । तद्यथा भगवन् येन राज्ञश्चक्रवर्तिनश्चक्ररत्नं गच्छति तेन सर्वो बलकायो गच्छति, एवमेव भगवन् येन बोधिसत्त्वस्य महाकरुणा गच्छति, तेन सर्वे बुद्धधर्मा गच्छन्ति । तद्यथा भगवन् जीवितेन्द्रिये सति अन्येषामिन्द्रियाणां प्रवृत्तिर्भवति, एवमेव भगवन् महाकरुणायां सत्यामन्येषां बोधिसत्त्वानां] धर्माणां प्रवृत्तिर्भवति |” इति । आर्याक्षयमतिनिर्देशे चोक्तम्{3. देगे-का^ (सूत्र-`म’-132) |}-“पुनरपरम्, भदन्त शारद्वतीपुत्र, बोधिसत्त्वानां महाकरुणाप्यक्षया । तत् कस्य हेतो: ? पूर्वङ्गमत्वात् । तद्यथापि नाम भदन्त शारद्वतीपुत्र, आश्वासा: [प्रश्वासा:]{4. भो^ पा^-[प्रश्वासा |]} पुरुषस्य जीवितेन्द्रियस्य @196 पूर्वङ्गमा:, एवमेव महायान-सम्भार{1. सम्भार-भो^ नास्ति |}-समुदागमाय बोधिसत्त्वस्य महाकरुणा पूर्वङ्गमा” इति विस्तर: | आर्यगयाशीर्षे{2. देगे-का^ (सूत्र-`च’ 286) |} चोक्तम्-"किमारम्भा मञ्जुश्री:, बोधिसत्त्वानां चर्या, किमधिष्ठाना च ? मञ्जुश्रीराह-महाकरुणारम्भा देवपुत्र, बोधिसत्त्वानां चर्या सत्त्वाधिष्ठाना |” इति विस्तर: | तथा हि तया{3. भो^ पा^-महाकरुणाप्रेर्यमाणा |}प्रेर्यमाणा बोधिसत्त्वा: स्वात्मनिरपेक्षा एकान्तेन परोपकारार्थतया अतिदुष्करदीर्घकालिकेऽपि सम्भारोपार्जनपरिश्रमे प्रवर्तन्ते । तथा चोक्तम् आर्यश्रद्धाबलाधाने{4. देगे-का^ (सूत्र-`छ' 15) |}-“तत्र [महा]{5. भो^ पा^ -[महाकरुणयापि] |} करुणयापि सर्वसत्त्वपरिपाचनार्थं [न तत् किञ्चिद्{6. koSThAntargatoM’za भोटभाषायाम् अधिक: |} दु:खसहितं जन्म यन्न परिगृह्णाति] न तत् किञ्चित् सुखोपाधानं यन्न परित्यजतिं |” इति । अतोऽतिदुष्करे प्रवर्तमानो नचिरेणैव सम्भारान् परिपूर्यावश्यमेव सर्वज्ञपदम् अधिगच्छति । ततो बुद्धधर्माणां करुणैव मूलम् । महाकरुणापरिग्रहादेव बुद्धा भगवन्तोऽधिगम्य सर्वज्ञपदम्{7. भो^ पा^-सर्वज्ञज्ञान |} अशेषस्य जगतोऽर्थं विकुर्वाणास्तिष्ठन्त इति निर्वाणाप्रतिष्ठाने सैव भगवतां महाकरुणा हेतु: | सा च दु:खितसत्त्वालम्बनमनस्कारबहुलीकारतो वृद्धिम्{8. वृद्धिम्-भो^ न |} (उपयाति){9. टूची-पाठे `उपेत्य’ स्थाने `उपयाति’ इति पाठ: समीचीनतर: |} | सर्वे च ते सत्त्वास्त्रिधातुकावचरास्त्रिविधदु:खतया यथायोगम् अत्यन्त{10. अत्यन्त-भो^ न |} दु:खिता एवेति सर्वेष्वेव सत्त्वेषु भावनीया । तथा च ये तावन्नारकास्ते विविधचिरन्तनदीर्घकालिकदाहादिदु:ख [नदीषु]{11. भो^ पा^-[दु:खनदीषु] |} निमग्ना एव भगवता वर्णिता: | @197 तथा प्रेता अपि{1. भो^ पा^-अपि प्राय: |} दु:सहतीव्रक्षुत्तृषादिदु:ख-[अग्नि]{2. भो^ प^-[दु:खाग्नि] |} पीडाभिसंशोषित- मूर्तयस्तीव्रदु:खम् अनुभवन्ति । येन वर्षशतेनाप्यशुचिं खेटपिण्डनं{3. भो^ पा^-पिण्डमात्रम् |} च भोक्तुं न लभन्त इत्यादि{4. भो^ पा^-इति |} वर्णितं भगवता । तिर्यञ्चोऽपि परस्पर [भक्षण]{5. भो^ पा^-[परस्परभक्षण]|} क्रोधवधहिंसादिभिरनेकविधं दु:खमनुभवन्तो दृश्यन्त एव । तथा हि केचिन्नासिकाभेदनताडनबन्धनादिभिर{6. भो^ पा^-आत्मातन्त्री |}-तन्त्रीकृतशरीरा:{7. शरीरा:-भो^ न |} परित: परिपीड्यमाना: कथमप्यनिच्छन्तोऽपि अतिदुर्वहगुरुभारोद्वहनपरिखिन्नवपुष:{8. वपुष:-भो^ न |} परिक्लाम्यन्ति, तथारण्येऽपि निवसन्तोऽनपराधा: केचित् क्वचित् [अर्थ]{9. सं^ पठोऽस्पष्ट: |} तोऽन्विष्य हन्यन्ते । नित्यं च भयविह्वलमानसास्ततस्तत: पलायमानास्तिष्ठन्तीत्यपरिमितम् एषां दु:खं{10. भो^ पा^-दु:खानुभवो |} दृश्यत एव । तथा मानुष्येऽपि नारकं दु:खं दृश्यत एव । अत्र ये चौरादयोऽङ्गच्छेदशूलार्पणोद्बन्धनादिभि: कार्यन्त एव तेषां नारकमेव दु:खम् । ये च दारिद्र्याद्युपहतास्तेषां प्रेतानामिव तत्क्षुत्तर्षादिभिर्दु:खम् । ये च भृत्यादय: परायत्तीकृतात्मभावा:, ये च बलिभिराक्रम्य पीड्यन्ते तेषां तिरश्चामिव ताडनावरोधनादि दु:खम् । तथा पर्येष्टिकृतम् अन्योऽन्यद्रोहोपघातादि{11. उपघात-भो^ न |} कृतं प्रियविप्रयोगाप्रियसंयोगकृतं{12. भो^ पा^-संयोगादि |} चाप्रमेयमेषां दु:खम् । ये क्वचिद् ईश्वरा: सुखिता इव लप्यन्ते{13. भो^ पा^-दृश्यन्ते |} तेऽपि विपर्यवसानसम्पदो विविधकुदृष्टिगहननिमग्ना नारकादि- @198 दु:खानुभवहेतुविविध{1. विविध-भो^ न |} क्लेशकर्माण्युपचिन्वन्त: प्रपातस्थास्तरव{2. तरव-भो^ न |} इव दु:खहेतौ [अपि]{3. भो^ पा^-[हेतो अपि] |} वर्तमाना: परमार्थतो दु:खिता एव । देवा अपि ये तावत् कामावचरास्तेऽपि तीव्रकामाग्निसन्दीप्तमानसा आक्षिप्तचित्ता इवास्वच्छचेतस: क्षणमपि समाधानं चेतसां न लभन्ते । तेषां प्रशमसुखधनदरिद्राणां कीदृशं नाम तत् सुखम् ? नित्यच्यवनपतनादि- भयशोकोपहता: कथं सुखिता नाम ? ये च रूपारूपावचरास्तेऽपि यदि नाम कियत्कालं दु:खदु:खतां व्यतीतास्तथाप्यत्यन्तं कामावचराणाम् अनुशयानाम् अप्रहाणात् तेषां पुनरपि नारकादिविनिपातसम्भवाद् विपरिणामदु:खम् अस्त्येव । सर्वे नाम देवमनुष्या: क्लेशकर्मादिपारतन्त्र्यात् ते संस्कारदु:खतया दु:खिता एव । तदेवं सकलमेव जगद् दु:खाग्निज्वाला{4. ज्वाला-भो^ न |}वलीढम् इत्यवेत्य यथा मम दु:खमप्रियं तथान्येषामप्रियमिति{5. अप्रियम्-भो^ न |} चिन्तयता सर्वेष्वेव सत्त्वेषु कृपा भावनीया । प्रथमं तावद् मित्रपक्षेषु पूर्वोक्ता विविधदु:खानुभवेष्वनुपश्यता भावनीया । तत: सत्त्वसमतया{6. भो^ पा^-चित्तसमतया |} विशेषमपश्यताऽनादिमति च संसारे न कश्चित् सत्त्वो यो न मे शतशो बन्धुरभूदिति परिचिन्तयता व्यस्तेषु भावनीया । यदा मित्रपक्षेष्विव व्यस्तेषु [अपि]{7. भो^ पा^-[व्यस्तेषु अपि] |} तुल्या करुणा प्रवृत्ता भवति, तदा शत्रुपक्षेऽपि तथैव सत्त्वसमतादिमनसिकारेण भावनीया । यदा च शत्रुपक्षेऽपि मित्रपक्षवत् समप्रवृत्ता भवति, तदा कर्मशो दशसु दिक्षु सर्वसत्त्वेषु [अपि]{8. भो^ पा^-[सर्वसत्त्वेषु अपि] |} भावयेत् । यदा च दु:खितबालप्रियेष्विव दु:खो{9. भो^ पा^-सर्वथा दु:ख |}द्धरणेच्छाकारा स्वरसवाहिनी सर्वसत्त्वेषु समप्रवृत्ता कृपा भवति, तदा सा निष्पन्ना भवति महाकरुणाव्यपदेशं च लभते । यथा @199 अक्षयमतिसूत्रे च वर्णितम् । अयं च कृपाभावनाक्रमो भगवताऽभिधर्मसूत्रादौ वर्णित: | तस्यै वं कृपाभ्यासबलात् सकलसत्त्वाभ्युद्धरणप्रतिज्ञयानुत्तरसम्यक्- सम्बोधिप्रार्थनाकारम् अयत्नत एव बोधिचित्तमुत्पद्यते । यथोक्तम् आर्यदशधर्मकसूत्रे{1. देगे-का^ (रत्नकूट-`ख’ 168) |}-“सत्त्वान् अत्राणान् अशरणान् अद्वीपान् दृष्ट्वा करुणायै चित्तमुपस्थाप्य{2. करुणायै चित्तमुपस्थाप्य-भो^ न |} यावदनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादयति” इति । यदि नाम{3. यदि नाम-भो^ न |} परसमादापनादिनापि बोधिसत्त्वस्य महासत्त्वस्य{4. महासत्त्वस्य-भो^ न |} बोधिचित्तमुत्पद्यते, यथापि कृपावेगतो यत् स्वमेव बोधिसत्त्वस्य बोधिचित्तमुत्पद्यते तद् भगवता आर्यतथागतज्ञानमुद्रासमाधौ विशिष्टतरत्वेन वर्णितम् । तदेतद् बोधिचित्तं प्रतिपत्तिविकलमपि संसारे महाफलं भगवता वर्णितम् । तथा चोक्तं मैत्रेयविमोक्षे{5. देगे-का^ (अवतंसक-'ङ’ 323) सं^-गण्डव्यूहसूत्रमध्ये दरभङ्गासंस्करणे पृ^ 405 |}-“तद् यथापि नाम, कुलपुत्र, भिन्नमपि वज्ररत्नं सर्वम् अतिविशिष्टं सुवर्णालङ्कारमभिभवति, वज्ररत्ननाम च न विजहाति, सर्वदारिद्रयं च विनिवर्तयति । एवमेव, कुलपुत्र, प्रतिपत्तिभिन्नमपि सर्वज्ञताचित्तोत्पादवज्ररत्नं सर्वश्रावकप्रत्येकबुद्धगुण{6. गुण भो^ न |}सुवर्णालङ्कारम् अभिभवति । बोधिचित्तनाम न विजहाति, संसारदारिद्र्यं च विनिवर्तयति” इति । योऽपि पारमितासु सर्वेण{7. सर्वेण-भो^ न |} सर्वं सर्वथा शिक्षितुम् असमर्थ:, तेनापि बोधिचित्तम् उत्पादनीयमेव, उपायपरिग्रहेण महाफलत्वात् । यथा चोक्तम् आर्यराजाववादकसूत्रे{8. एतन्नामका बहव: सूत्रग्रन्था: काग्युर-संग्रहे विद्यन्ते, यथा 214, 215, 221 क्रमाङ्कितास्त्रयो ग्रन्था:, किन्तु तत्र उद्धरणमिदं न प्राप्तम् |}-“यस्मात् त्वं महाराज, बहुकृत्यो बहुकरणीय:, असह: @200 सर्वेण सर्वं सर्वथा{1. भो^ पा^-सर्वथा सर्वदा |} दानपारमितायां शिक्षितुम्, यावत् प्रज्ञापारमितायां शिक्षितुम् । तस्मात्तर्हि त्वं{2. त्वं-भो^ न |} महाराज, एवमेव सम्बोधौ छन्दं श्रद्धां प्रार्थनां प्रणिधिं च, गच्छन्नपि तिष्ठन्नपि निषण्णोऽपि शयानोऽपि जाग्रदपि भुञ्जानोऽपि पिबन्नपि सततसमितम् अनुस्मर मनसिकुरु भावय । सर्वबुद्धबोधिसत्त्वार्य{3. आर्य-भो^ न |}श्रावकप्रत्येक- बुद्धपृथग्जनानाम् आत्मनश्च अतीतानागतप्रत्युत्पन्नानि कुशलमूलानि पिण्डयित्वा अनुमोदस्व अग्रया अनुमोदनया । अनुमोद्य च सर्वबुद्धबोधिसत्त्व- प्रत्येकबुद्धार्य{4. आर्य-भो^ न |} श्रावकाणां पूजाकर्माणि निर्यातय । निर्यात्य च सर्वसत्त्वसाधारणानि कुरु । तत: सर्वसत्त्वानां यावत् सर्वज्ञताप्रतिलम्भाय सर्वबुद्धधर्मपरिपूरणाय दिने त्रैकाल्यम् अनुत्तरायां सम्यक्संबोधौ परिणामय । एवं खलु त्वं महाराज, प्रतिपन्न: सन् राज्यं च कारयिष्यसि, राज्यकृत्यानि च न हापयिष्यसि, [बोधिसम्भारांश्च परिपूरयिष्यसि]{5. भो^ पा^-[बोधिसंभारांश्च परिपूरयिष्यसि] |}” | इत्यादि{6. भो^ पा^-इत्यादि विस्तरेण |}कमुक्त्वाह-"अथ खलु पुनस्त्वं महाराज, सम्यक्सम्बोधिचित्तकुशलमूलविपाकेन अनेककृत्यो देवेषु उपपन्नोऽभू: | अनेककृत्यो मनुष्येषु उपपन्नोऽभू: | सर्वासु च देवमनुष्योपपत्तिषु आधिपत्यं कारयिष्यसि” | इति विस्तर: | यत् पुन: प्रतिपत्तिसारं बोधिचित्तं तद् अतितरां विपुलंफलम् इति सिद्धम् । अत एव आर्यवीरदत्तपरिपृच्छायाम्{7. देगे-का^ (रत्नकूट-'च’ 202) |} उक्तम्- बोधिचित्ताद् वै यत् पुण्यं तच्च रूपि भवेद् यदि । आकाशधातुं सम्पूर्य भूयश्चोत्तरितं भवेत् ॥ {8. गङ्गाबालुक…….इत्यादि श्लोकद्वयं भोटपाठे न विद्यते |}गङ्गाबालुकसंख्यानि बुद्धक्षेत्राणि यो नर: | दद्याद् रत्नप्रपूर्णानि लोकनाथेभ्य एव हि ॥ @201 यश्चैक: प्राञ्जलिर्भूत्वा चित्तं बोधाय नामति । इयं विशिष्यते पूजा यस्या अन्तो न विद्यते ॥ इति । यथा आर्यगण्डव्यूहे{1. देगे-का^ (अवतंसक-`ङ’ 309) सं^-गण्डव्यूह: पृ^ 196 दरभङ्गा |} वर्णितम्-“बोधिचित्तं कुलपुत्र । बीजभूतं सर्वबुद्धधर्माणाम्” इति विस्तर: | तच्च बोधिचित्तं द्विविधं प्रणिधिचित्तं प्रस्थानचित्तं च । आर्यगण्डव्यूहे{2. देगे-का^ (अवतंसक-`ङ’ 308) सं^-गण्डव्यूह: पृ^ 395 दरभंगा |} वर्णितम्, तथा-“दुर्लभास्ते, कुलपुत्र, सत्त्वा: सत्त्वलोके येऽनुत्तरायां सम्यक्सम्बोधौ प्रणिदधति इति । ततोऽपि दुर्लभतमास्ते सत्त्वा येऽनुत्तरां सम्यक्सम्बोधिम् अभिसम्प्रस्थिता:” इति । सकलजगतो हिताय बुद्धो भवेयमिति प्रथमतरं प्रार्थनाकारा चेतना तत्प्रणिधिचित्तम् । यत: प्रभृति संवरग्रहणे वर्तमाना: सम्भारेषु दृश्यन्ते{3. भो^ पा^-प्रविशन्ति |} तत्प्रस्थानचित्तम् । संवरश्च विज्ञातप्रतिबलसंवरस्थितात् कल्याणमित्रात्{4. कल्याणमित्रात्-भो^ न |} परतो ग्राह्य: | असति प्रतिरूपे ग्राहके{5. ग्राहके-भो^ न |} बुद्धबोधिसत्त्वान् आमुखीकृत्य यथा {6. भो^ पा^-आर्यमञ्जुश्रिया |}मञ्जुश्रियाऽम्बरराजभूतेन बोधिचित्तमुत्पादितं तथोत्पादनीय: | एवमुत्पादितबोधिचित्तो बोधिसत्त्व: स्वयमेव दानादि ददाति{7. ददाति-भो^ न |} प्रतिपत्तौ प्रयोक्ष्यते, न हि स्वयमदान्त: परान् दमयतीति मत्त्वा । न चापि विना प्रतिपत्त्या बोधिरवाप्यते । यथोक्तम् आर्यगयाशीर्षे{8. देगे-का^ (सूत्र-'च’ 291) |}-“प्रतिपत्तिसाराणां बोधिसत्त्वानां बोधिर्नाप्रतिपत्तिसाराणाम्” इति । आर्यसमाधिराजे{9. देगे-का^ (सूत्र-`द’ 28) सं^-10 परि^ पृ^ 54 दरभङ्गा |} चोक्तम्-“तस्मात् प्रतिपत्तिसारो भविष्यामि इत्येवं त्वया कुमार, शिक्षितव्यम् । तत् कस्य हेतो: ? प्रतिपत्तिसारस्य हि कुमार, न दुर्लभा भवत्यनुत्तरा सम्यक्सम्बोधि:” इति । @202 सा च प्रतिपत्तिर्बोधिसत्त्वस्य पारमिताऽप्रमाणसङ्ग्रहवस्त्वादिभेदेन अक्षयमतिरत्नमेघादिसूत्रेषु विस्तरेण वर्णिता । तथा लौकिकशिल्पादिस्थानेष्वपि यावद् बोधिसत्त्वेन शिक्षितव्यम् । किं पुनर्लोकोत्तरेषु ध्यानादिषु । अन्यथा कथं सर्वाकारं सत्त्वार्थं कुर्यु: | सा चेयं संक्षेपेण बोधिसत्त्वस्य प्रज्ञोपायरूपा प्रतिपत्तिर्न प्रज्ञामात्रं नोपायमात्रम् । यथा आर्यविमलकीर्तिनिर्देशे{1. देगे-का^ (सूत्र-'म' 201) सं^-4 परि^ पृ^ 116 ति^ संस्थानम् |}-“प्रज्ञारहित उपाय उपायरहिता च प्रज्ञा बोधिसत्त्वानां बन्धनम्” इत्युक्तम् । उपायसहिता प्रज्ञा प्रज्ञासहित उपायो मोक्षत्वेन वर्णित: | आर्यगयाशीर्षे{2. देगे-का^ (सूत्र-`च’ 288) |} चोक्तम्-“द्वाविमौ बोधिसत्त्वानां संक्षिप्तौ मार्गौ । द्वाभ्यां मार्गाभ्यां समन्वागता बोधिसत्त्वा महासत्त्वा:{3. महासत्त्वा:-भो^ न |}क्षिप्रमनुत्तरां सम्यक्सम्बोधिम् अभिसम्भोत्स्यन्ते । कतमौ द्वौ ? उपायश्च प्रज्ञा च |” इति । तत्र प्रज्ञापारमितां त्यक्त्वा दानादिपारमितासङ्ग्रहवस्त्वादिकं सर्वमेव क्षेत्रपरिशुद्धिमहाभोग[बहु]{4. भो^-पा^-[बहुपरिवार] |} परिवारसम्पत्सत्त्वपरिपाकनिर्माणादिकसकलाभ्युदय- धर्मसङ्ग्राहकं कुशलम् उपाय उच्यते । प्रज्ञा तु तस्यैव चोपायस्या- विपरीतस्वभावपरिच्छेदहेतु: | तया हि सम्यगुपायं विविच्याऽविपर्यस्तो यथावत् स्वपरार्थानुष्ठानाद् विषमिव मन्त्रपरिगृहीतं भुञ्जानो न संक्लिश्यते । तथा चोक्तमत्रैव सूत्रे{5. देगे-का^ (सूत्र-'च’ 289) |}-“उपाय: सङ्ग्रहज्ञानम्, प्रज्ञा परिच्छेदज्ञानम्” इति । आर्यश्रद्धाबलाधाने{6. देगे-का^ (सूत्र-'छ’ 28) |} चोक्तम्-“उपायकौशलं कतमम्{7. कतमम्-भो^ न |} ? यत् सङ्ग्रह: सर्वधर्माणाम् । प्रज्ञा कतमा ? यत् सर्वधर्माणाम् असम्भेदेन कौशलम्” इति । एतौ प्रज्ञोपायौ द्वावपि सर्वकालमेव सेवनीयौ भूमिप्रविष्टैरपि न तु प्रज्ञामात्रं नोपायमात्रम्{8. नोपायमात्रम्-भो^ न |} | यत: सर्वास्वेव दशसु @203 भूमिषु बोधिसत्त्वस्य पारमितासमुदाचार: पठितो दशभूमिकादौ “न{1. देगे-का^ (अवतंसक-'ख’ 31-परि^ पृ^ 182) |} च परिशेषासु न समुदाचरित” इति वचनात् । अष्टम्यां च भूमौ बोधिसत्त्वस्य शान्तविहारिणो बुद्धैर्व्युत्थानं{2. भो^ पा^-भगवद्भिर्बुद्धैर्व्युत्थानम् |} यत्तद् विरुध्येत । तच्च ततस्तत्र पाठाद् अवगन्तव्यम्{3. अत्र 'दशभूमिसूत्रतो यदवगन्तुं निर्देश:, तत्प्रतिपादकानि सूत्रवाक्यानि 'तस्य खलु भो जिनपुत्र… इत्यादीनि भोटपाठसाहाय्येन अत्रोद्धृतानि, तानि 'माइनर बुद्धिस्ट टेक्स्ट्’ द्वारा प्रकाशिते संस्करणे नोपलभ्यन्ते |} | [तथा चोक्तं तत्रैव सूत्रे{4. देगे-का^ (अवतंसक-`ख’ 31 परि^ पृ^ 240) सं^-दशभूमि-पृ^ 43 दरभङ्गा |}] “तस्य खलु भो जिनपुत्र, बोधिसत्त्वस्य एवमिमामचलां बोधिसत्त्वभूमिमनुगतस्य पूर्वप्रणिधानबलाधानस्थितस्य बुद्धा भगवन्तस्तस्मिन् धर्ममुखस्रोतसि तथागत- ज्ञानोपसंहारं कुर्वन्ति । एवं चैनं ब्रुवन्ति-साधु साधु कुलपुत्र । एषा परमार्थक्षान्तिर्बुद्धधर्मानुगमाय । अपि तु खलु पुन: कुलपुत्र,{5. कुलपुत्र-भो^ न |} या अस्माकं दशबलचतुर्वैशारद्यबुद्धधर्मसमृद्धि:, सा तव नास्ति । तस्या बुद्धधर्मसमृद्धे: पर्येषणाय अभियोगं{6. अभियोगं-भो^ न |} कुरु, वीर्यमारभस्व । एतदेव क्षान्तिमुखं मोन्मोक्षी: | अपि तु खलु पुन: कुलपुत्र, किं चापि त्वयैवं शान्तविमोक्षविहारोऽनुप्राप्त:, इमान् पुनरशान्तानप्रशान्तान् बालपृथग्जनान् नानाक्लेशसमुदाचार{7. समुदाचार-भो^ न |}प्राप्तान् विविध- वितर्कोपहतमानसान् समन्वाहर, अपेक्षस्व । अपि तु खलु पुन: कुलपुत्र, पूर्वप्रणिधानमनुस्मर सत्त्वार्थसंप्रापणां ज्ञानमुखाचिन्त्यतां च । अपि तु खलु पुन: कुलपुत्र, एषा सर्वधर्माणां धर्मता । उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषा धर्मता{8. धर्मता-भो^ न |} धर्मधातुस्थिति: यदिदं सर्वधर्मशून्यता सर्वधर्मानुपलब्धि: | नैतया तथागता एव केवलं प्रभाव्यन्ते, सर्वश्रावकप्रत्येकबुद्धा अपि ह्येतामविकल्प- धर्मतामनुप्राप्नुवन्ति । @204 अपि तु खलु पुन: कुलपुत्र, प्रेक्षस्व तावत् त्वमस्माकं कायाप्रमाणतां च ज्ञानाप्रमाणतां च बुद्धक्षेत्राप्रमाणतां च ज्ञानाभिनिर्हाराप्रमाणतां च प्रभामण्डलाप्रमाणतां च स्वराङ्गविशुद्ध्यप्रमाणतां च । तथैव त्वमप्यभिनिर्हारमुत्पादय । अपि तु खलु पुन: कुलपुत्र, एकस्त्वेष आलोको योऽयं सर्वधर्मनिर्विकल्पालोक: | ईदृशास्तु कुलपुत्र, धर्मालोकास्तथागतानामपर्यन्तगता अपर्यन्तकृता अपर्यन्तबद्धा:, येषां संख्या नास्ति, गणना, प्रमाणमुपनिषदौपम्यं नास्ति, तेषामधिगमाय अभिनिर्हारमुत्पादय । अपि तु खलु पुन: कुलपुत्र, प्रेक्षस्व तावद् दशसु दिक्षु अप्रमाणक्षेत्रतां च अप्रमाणसत्त्वतां च अप्रमाणधर्मविभक्तितां च । तत्सर्वमनुगणय । यथावत्तया अभिनिर्हारमुत्पादय{1. यथावत्तया अभिनिर्हारमुत्पादय-भो^ न |} | `{2. `इति हि भो जिनपुत्र……इत्यत:…….निष्पादयति |’ पर्यन्तोऽशं: मूलसंस्कृतानुवादभूतेषु काग्युर-संस्करणेषु य: पाठ:, भावनाक्रमोद्धत: भोटांश: त्रिभ्योऽपि भिन्न: |}इति हि भो जिनपुत्र, ते बुद्धा भगवन्त एवं भूम्यनुगतस्य बोधिसत्त्वस्य एवं प्रमुखान्यप्रमेयाण्यसंख्येयानि ज्ञानाभिनिर्हारमुखान्युपसंहरन्ति, यैर्ज्ञानाभिनिर्हारमुखैर्बोधिसत्त्वोऽप्रमाणज्ञान- विभक्तितोऽभिनिर्हारकर्मा{3. भो^ पा^-मार्गाभिनिर्हार |}भिनिष्पादयति |’ आरोचयामि ते भो जिनपुत्र, प्रतिवेदयामि । ते चेद् बुद्धा भगवन्तस्तं बोधिसत्त्वमेवं सर्वज्ञज्ञानाभिनिर्हारमुखेषु नावतारयेयुस्तदेवास्य परिनिर्वाणं भवेत्सर्वसत्त्वकार्यप्रतिप्रस्रब्धिश्च |” इति विस्तर: | यच्च आर्यविमलकीर्तिनिर्देशे गयाशीर्षे चोक्तं तदपि पूर्वोक्तं विरुध्यते, एवं सामान्येनैव तत्राभिधानात् । यत् सर्वंधर्मसङ्ग्रहवैपुल्ये{4. देगे-का^ (सूत्र `ज’ 183) इदं सूत्रं `आर्य-सर्वधर्मवैदल्यसंग्रहसूत्र’ तोऽभिन्नम् |} चोक्तं तदपि विरुध्यते एव । तत्रोक्तम्-“सूक्ष्मं हि मञ्जुश्री:, सद्धर्मप्रतिक्षेपकर्मावरणम् । यो हि कश्चिन्मञ्जुश्री:, तथागतभाषिते धर्म एकस्मिन् शोभनसंज्ञाम् उत्पादयति । एकस्मिन्नशोभनसंज्ञाम् उत्पादयति । स सद्धर्मं प्रतिक्षिपति । तेन सद्धर्मं प्रतिक्षिपता तथागतोऽभ्याख्यातो भवति” इति विस्तरम् उक्त्वा आह-“योऽयं मेत्रेय, षट्पारमितासमुदागमो बोधिसत्त्वानां बोधाय तं ते मोहपुरुषा एवं वक्ष्यन्ति । प्रज्ञापारमितायामेव बोधिसत्त्वेन शिक्षितव्यम्, किं शेषाभि: पारमिताभिरिति । @205 तेऽन्या{1. अन्याम्-भो^ न |}मुपायपारमितां दूषयितव्यां मन्यन्ते । तत् किं मन्यसे, अजित ! दुष्प्रज्ञ: स{2. भो^ पा^-अहं काशिराजोऽभूम् |} काशिराजोऽभूद् येन कपोतार्थं श्येनाय स्वमांसानि दत्तानि ? मैत्रेय आह नो हीदम्, भगवन् । भगवानाह-यानि मया मैत्रेय, बोधिसत्त्वचर्यां चरता षट्पारमितासंयुक्तानि कुशलमूलान्युपचितानि, अपकृतं नु तै: कुशलमूलै: ? मैत्रेय आह-नो हीदं भगवन्{3. भगवन्-भो^ न |} | भगवान् आह त्वं तावद् अजित, दानपारमितायां षष्टिं कल्पान् समुदागत: | यावत् प्रज्ञापारमितायां षष्टिं कल्पान् समुदागत:, तत् ते मोहपुरुषा एवं वक्ष्यन्ति-एकनयेनैव बोधिर्यदुत शून्यतानयेन” इति विस्तर:{4. टुच्ची-महोदयेन सम्पादिते संस्करणे वैरोचनाभिसम्बोधेरुद्धरण अत्रेवोपन्यस्तम्, किन्त्वस्माधिस्त- दुद्धरणं भोटपाठानुसारम् आर्यधर्मसङ्गीतेरुद्धरणानन्तरमुपस्थापितम् |} | एवं हि भगवताम् अप्रतिष्ठितनिर्वाणं सिध्यति । तथा हि दानादेरुपायस्य रूपकायक्षेत्रपरिवारादिमहाभोगताफलसम्पत्परिग्रहाद् भगवतां न निर्वाणे- ‘वस्थानम् । प्रज्ञया च{5. च-भो^ न |} सकलविपर्यासप्रहाणाद् न संसारेऽवस्थानम्, विपर्यासमूलत्वात् संसारस्य । अन्यच्च{6. अन्या-भो^ न |} प्रज्ञोपायस्वरूपया प्रतिपदा समारोपापवादान्तविवर्जनेन मध्यमा प्रतिपद् उद्भाविता । प्रज्ञया समारोपान्तस्य वर्जनाद् उपायेनापवादान्तस्य वर्जनात् । अत एव आर्यधर्मसङ्गीतावुत्तम्{7. देगे-का^ (सूत्र-`श’ 18) |}- “लक्षणानुव्यञ्जनरूपकायपरिनिष्पादनाभिरतश्च भवति, न धर्मकायाभिसमय- मात्राभिरत:” इति । पुनरुक्तम्-“प्रज्ञोपायजनितस्तथागतानां परप्रत्ययत: संभवोऽनुगन्तव्य:” इति । वैरोचनाभिसम्बोधौ चोक्तम्{8. देगे-का^ (तन्त्र-`थ’ 153) उद्धरणमिदं भोटपाठानुसारम् द्र^ `संभवोऽवगन्तव्य:’ इत्याद्यनन्तरम् |}-“तदेतत् सर्वज्ञज्ञानं करुणामूलं बोधिचित्तहेतुकम् उपायपर्यवसानम्” इति । तस्मादुभयं सर्वकालमेव बोधिसत्त्वेन सेवनीयम् । @206 यत् पुनरुक्तम्{1. यत् पुनरुक्तम्-भो^ न |}-“कोलोपमं धर्मपर्यायम् आजानद्भिर्धर्मा एव प्रहातव्या:, प्राग्{2. प्राग्-भो^ न |} एवाधर्मा:” इति । तद् विपरीताभिनिवेशप्रहाणत: प्रहातव्या इत्यभिप्रायादुक्तम्, न तु प्रयोजनसम्पादनार्थमपि नाश्रयणीयम् । तथा चोक्तम्- “धर्म: प्रग्रहीतव्यो नोद्ग्रहीतव्य:” इति । नोन्मार्गेण प्रग्रहीतव्य इत्यर्थ: | यच्चापि क्वचिद् दानादि सांसारिकफलत्वेन वर्णितं तत् प्रज्ञारहितानां दानादीनां पूर्वम् उक्तं तावन्मात्रकुशलमूलसन्तुष्टांश्चाधिकृत्योत्तर {3. भो^ पा^-उत्तरोत्तरम् |}कुशलमूले प्रोत्साहनार्थम् । अन्यथा [आर्य-]{4. भो^ पा^ [आर्यविमल…] |} विमलकीर्तिनिर्देश:{5. टूची पाठे-विमलकीर्त्यादिनिर्देश: |} [आदि पूर्वोक्त:]{6. भो^ पा^ [आदिपूर्वोक्त:] |} सर्व एव विरुध्येत । तस्मात्तु द्वावपि प्रज्ञोपायौ सेवनीयाविति स्थितम् । तत्र प्रज्ञापरिगृहीता दानादय: पारमिताव्यपदेशं लभन्ते नान्यथेति । अतो दानादिपरिशुद्धये समाधानम् आस्थाय प्रज्ञोपादानार्थं यत्नं कुर्विति । तत्र प्रथमं तावत् श्रुतमयी प्रज्ञोत्पादनीया । तया हि तावद् आगमार्थम् अवधारयति । ततश्चिन्तामय्या प्रज्ञया नीतनेयार्थं निर्वेधयति । ततस्तया निश्चित्य भूतमर्थं भावयेन्नाभूतम् । अन्यथा हि विपरीतस्यापि भावनाद् विचिकित्सायाश्चा- व्यपगमात् सम्यग्ज्ञानोदयो न स्यात् । ततश्च व्यर्थैव भावना स्यात् । यथा तीर्थिकानाम् |{7. भो^ पा^-तीर्थिकानां भावना |} उक्तं च भगवता समाधिराजे{8. देगे-का^ (सुत्र-`द’ 27) सं^-9 परि, पृ^ 49 दरभङ्गा |}- नैरात्म्यधर्मान् यदि प्रत्यवेक्षते तान् प्रत्यवेक्ष्य यदि भावयेत । स हेतुर्निर्वाणफलस्य प्राप्तये यो अन्यहेतुर्न स भोति शान्तये ॥ इति । @207 तस्माच्चिन्तामय्या प्रज्ञया युक्त्यागमाभ्यां प्रत्यवेक्ष्य भूतमेव वस्तुस्वरूपं भावनीयम् । वस्तूनां स्वरूपं च परमार्थतोऽनुत्पाद एवागमतो युक्तितश्च निश्चितम् । तत्रागमतो यथोक्तम् आर्यधर्मसङ्गीतौ{1. देगे-का^ (सूत्र-`श’ 6) |}-“अनुत्पाद: सत्यमसत्यम्{2. भो^ पा^-उत्पादादयोऽन्ये |} अन्ये धर्मा:” इति । एत्त्च्च परमार्थानुकूलत्वाद् अनुत्पाद: सत्यमित्युक्तम् । परमार्थतस्तु नोत्पादो नाप्यनुत्पाद:, तस्य सर्वव्यवहारातीतत्वात् । पुनश्चात्रैव{3. देगे-का^ (सूत्र-`श’ 43) |} चोक्तम्- “उत्पादनिरोधाभिनिविष्ट: कुलपुत्र, लोकसन्निवेश:, तस्मात् तथागतो महाकारुणिको लोकस्योत्त्रासपदपरिहारार्थं व्यवहारवशाद् उक्तवान्, उत्पद्यते निरुध्यते चेति न चात्र कस्यचिद् धर्मस्योत्पाद:” इति । आर्यबुद्धसङ्गीतौ{4. देगे-का^ (सूत्र-`ज’ 222) |} चोक्तम्-“कतमा योनिश: पृच्छा, कतमा योनि: ? आह अनुत्पादो योनि:, तस्य पृच्छा योनिश: पृच्छा” | पुनरत्रैवोक्तम्{5. देगे-का^ (सूत्र-`ज’ 202) |}-“चकारमुखा:{6. सं^ टूची-पाठे `आकारमुखा: |’} सर्वधर्माश्च्युत्पत्तिविगता: | अभावमुखा:{7. भो^ पा^-स्वभावमुखा: सर्वधर्मा: |} सर्वधर्मा:, स्वभावशून्यताम् उपादाय” इति । आर्यसत्यद्वयविभागे{8. देगे-का^ (सूत्र-`म’ 249) |} चानुत्पादसमतया सर्वधर्माणां समता भवति । प्रज्ञापारमितायां चोक्तम्{9. प्रज्ञापारमितायां चोक्तम्……. ? |}-“रूपं सुभूते, रूपस्वभावेन शून्यम्, यावद् विज्ञानं विज्ञानस्वभावेन शून्यमिति स्वलक्षणशून्यताम् उपादाय” इति । हस्तिकक्ष्ये{10. देगे-का^ (सूत्र-`छ’ 105) |} चोक्तम्- न कश्चिल्लभ्यते भावो यस्योत्पादस्य संभव: | असंभवेषु धर्मेषु बाल: सम्भवमिच्छति ॥इति। @208 पितापुत्रसमागमे{1. देगे-का^ (रत्नकूट-`ङ’ 162) |} चोक्तम्-“सर्व एते धर्मा: सर्वे समास्त्रैकाल्यसमतया । अतीतेऽध्वनि सर्वधर्मा: स्वभावरहिता यावत् प्रत्युत्पन्नेऽध्वनि” इति । एवं तावद् आगमत: प्रत्यवेक्षणीयम् । युक्त्या हि स्थिरीकृतस्यागमार्थस्यान्यैरपोहितुम् अशक्यत्वात् । अतो युक्त्यापि{2. युक्तयापि-भो^ न |} प्रत्यवेक्षणीयम् । तत्र संक्षेपतो युक्तिरुच्यते । उत्पादो भावानामहेतुको वा स्यात् सहेतुको वा । न तावद् अहेतुक: कादाचित्कत्वदर्शनात् । कारणानपेक्षा हि विशेषाभावाद् उत्पादकालवत् सदा सर्वत्रैव च भावा: किं न भवेयु: | अभावकालाद् अविशेषाद् वा उत्पादकालेऽपि नैव भवेयु: | एवं तावन्न निर्हेतुको युक्त: | नापि सहेतुक: | तथा हि यस्तावदीश्वरादिस्तीर्थिकैर्नित्यो हेतु: कल्पितस्ततो भावा न जायन्ते क्रमेणोत्पाददर्शनात् । न त्वविकलकारणस्य [फलस्य]{3. भो^ पा^-[विकलकारणस्य फलस्य] |} क्रमेणोत्पादो युक्तो निरपेक्षत्वात् । नापीश्वरादे: स्वयं समर्थस्य परापेक्षा । नित्यत्वेन परैरनुप- कार्यत्वात् । अनुपकार्ये तस्मिन् चापेक्षाऽयोगात् । अत एवेश्वरादीनां सर्वसामर्थ्यशून्यत्वाद् वन्ध्यापुत्रादिवद् नि:स्वभावत्वमेव, अर्थक्रियासमर्थत्वाद् वस्तुन: | तेषां क्वचिदपि कार्ये न क्रमेण सामर्थ्य यथा विचारितम् । नापि यौगपद्येन, तथा हि सर्वकार्यं सकृद् उत्पाद्योत्तरकालेऽपि यद्युत्पत्तिसमर्थ एवासौ तदा पुनरपि समर्थस्वभावानुवृत्तौ पूर्ववत् कार्योत्पत्तिप्रसङ्ग: | अननुवृत्तौ वा पूर्वस्वभावपरित्यागाद् अनित्यत्वप्रसङ्ग: | तस्मान्न नित्यं नाम किञ्चिद् वस्तु विद्यते । अत एवोक्तं भगवता{4. देगे-का^ (सूत्र-`च’ 83) सं^-लङ्कावतार-2 परि^ पृ^ 31 दरभंगा |}- “असत्यसमारोप: पुनर्महामते, आकाशनिरोधनिर्वाण [आदि]{5. भो^ पा^-[निर्वाणादि] |} अकृतक- भावाभिनिवेशसमारोप:” इति । तस्मान्न नित्याद् एषामुत्पादो युक्त: | नाप्यनित्यात्तत्रातीतानागतयोरवस्तुत्वान्न तावत्ततो जन्म युक्तम् अहेतुकत्वप्रसङ्गात् । नापि वर्तमानात्, समानासमानकालयोस्तत उत्पादायोगात् । तथा हि न तावत् @209 समानकालं कारणं तत्स्वभाववत् कार्यस्यापि तत्समानकालभावितया निष्पन्नत्वात् । नापि भिन्नकालम्, कालान्तरव्यवधानेनोत्पादेऽतीतादेरेवोत्पत्तिप्रसङ्गात् । अव्यवधानेनाप्युत्पादे सर्वात्मना यद्यव्यवधानं तदैकस्मिन्नेव क्षणे सर्वक्षणानाम् अनुप्रवेशात् कल्पस्य क्षणमात्रताप्रसङ्ग । यथा परमाणो: सर्वात्मना संयोगे पिण्डस्याणुमात्रताप्रसङ्ग: | अथैकदेशेन{1. भो^ पा^-देशस्पृष्ट |}, तदा क्षणस्य सावयवत्वप्रसङ्ग: | स्वतोऽपि नोत्पद्यन्ते, निर्हेतुकपक्षेणैवास्य पक्षस्य सङ्गृहीतत्वात् स्वात्मनि च कारित्रविरोधात् । नाप्युभयत: उभयपक्षभाविदोषद्वय-[सङ्ग्रह{2. भो^ पा^-[संग्रहप्रसङ्गात्] |} प्रसङ्गात् । तस्मात् परमार्थतोऽनुत्पन्ना एवामी भावा: | संवृत्या तूत्पादस्य विद्यमानत्वान्नागमादिविरोध: | तथा चोक्तं भगवता{3. देगे-का^ (सूत्र-`च’ 174) सं^-लङ्कावतार- ॥10 ।429 ॥ पृ^ 135 दरभङ्गा । टूची पाठे-भावा जायन्ते संवृत्या परमार्थेऽस्वभावका: | नि:स्वभावेषु भावेषु भ्रान्ति: सा संवृतिर्मता ॥}- भावा विद्यन्ति संवृत्या परमार्थे न भावका: | नि:स्वभावेषु या भ्रान्तिस्तत्सत्यं संवृतिर्भवेत् ॥ इति । इयं च युक्तिर्भगवतोऽभिप्रेता शालिस्तम्बादौ । स्वत: परत उभाभ्याम् अहेतोश्च जन्मनिषेधात् । अथवा एवं युक्त्या विचारयेत् । द्विविधा भावा रूपिणोऽरूपिणश्च । तत्रापि तावद् रूपिणो घटादयस्तेऽणुशो विभिन्नरूपत्वाद् नैकस्वभावा: | अणूनां पूर्वापरस्थितानां पूर्वादिदिग्भागत्वेन विभिद्यमानानाम् असिद्धावप्यणुसंचयात्मकत्वे नानेकस्वभावो युक्त:, न चैकानेकस्वभावव्यतिरेकेणापर: कश्चिद् भावस्वभावोऽस्तीति नि:स्वभावा एवामी परमार्थत: स्वप्नाद्युपलब्धरूपादिवद् रूपिणो भावा: | एतच्च भगवतैव चोक्तम् आर्यलङ्कावतारे{4. देगे^-का^ (सूत्र-`च’ 76) सं^-2 परि^, पृ^ 24 दरभङ्गा |}-“गोविषाणं पुनर्महामते, @210 अणुशोऽपि विभिद्यमानं नावतिष्ठते । पुनर{1. पुनरपि-भो^ न |}प्यणवोऽपि भिद्यमाना अणुत्वलक्षणेन नावतिष्ठन्ते” इति । ये चारूपिणस्तेऽपि तथैव विचार्यमाणा नि:स्वभावा एव । तथाहि, बाह्यस्य नीलादेरर्थस्याभावात् सामर्थ्यत एव विज्ञानादयोऽरूपिण: स्कन्धा नीलादिरूपेण प्रतिभासन्त{2. प्रतिभासन्त-भो^ न |} इत्यभ्युपेयम् । उक्तं च भगवता{3. देगे-का^ (सूत्र-`च’ 176) सं^-लङ्कावतार ॥ 10 । 489 ॥ पृ^ 139, दरभङ्गा |}- “बहिर्धा नास्ति वैरूपं स्वचित्तं दृश्यते बहि: |” इति । ततश्च नीलादिचित्राकारनिर्भासतया ग्राह्यग्राहकाकारनिर्भासतया नैकस्वभावा अमी युक्त: | न चैकस्यानेकरूपता युक्तिमती, एकानेकविरोधात् । एकस्य कस्यचित् स्वभावस्यासिद्धावनेकरूपताऽप्ययुक्तिमती, एकसमूहरूपत्वाद् अनेकस्य । अथवा तत्रालीका एवामी रूपादय आकारा: प्रतिभासन्त इत्यभ्युपगम्यते, तदा विज्ञानम् अप्यलीकं प्राप्नोति । विज्ञानस्य तत्स्वरूपाव्यतिरेकात् । न हि स्वयं प्रकाशमानरूपताव्यतिरेकेणान्यद् विज्ञानस्य रूपमस्ति । स्वयं च न{4. न-भो^ न |} निर्भासन्ते रूपादय: | तेषां च विज्ञानस्वरूपापन्नानाम् अलीकत्वे सर्वमेव विज्ञानम् अलीकम् अभ्युपेतं स्यात् । तस्माद्{5. तस्माद्-भो^ न |} “मायोपमं च विज्ञानम्” इत्युक्तं भगवता । तस्माद् एकानेकस्वभावशून्यत्वेन परमार्थतोऽलीका एवामी सर्वभावा इति निश्चितमेतत् । अयं चार्थ उक्तो भगवता लङ्कावतारे{6. देगे-का^ (सूत्र-`च’ 184) सं^-॥ 10 । 709 ॥ पृ^ 154 दरभङ्गा |}- यथैव दर्पणे रूपम् एकत्वान्यत्ववर्जितम् । दृश्यते न च तत्रास्ति तथा भावेषु भावता ॥ इति । @211 एकत्वान्यत्ववर्जितम्{1. एकत्वान्यत्ववर्जितम् इति-भो^ न |} इति, एकत्वान्यत्वरहितम् इत्यर्थ: | पुनश्चोक्तम्{2. देगे-का^ (सूत्र-`च’ 164) सं^-लङ्कावतार ॥ 2 ॥173 ॥ पृ^ 48, दरभङ्गा |}- बुद्ध्या विविच्यमानानां स्वभावो नावधार्यते । अतो निरभिलाप्यास्ते नि:स्वभावाश्च दर्शिता: ॥ इति । तदेवं चिन्तामय्या प्रज्ञया निश्चित्य भूतमर्थं तस्य प्रत्यक्षीकरणाय भावनामयीं प्रज्ञाम् उत्पादयेत् । {3. बहु-भो^ न |}बहुश्रुतादिमात्रकेण नार्थ: प्रत्यक्षो भवतीति निवेदितम् आर्यरत्नमेघादिषु । अनुभवश्च प्रतिपत्तृणाम्, न चापि स्फुटतर- ज्ञानालोकोदयम् अन्तरेण सम्यगावरणतमोऽपहीयते । भावनाबहुलीकार- तश्चाभूतेऽप्यर्थे स्फुटतरज्ञानम् उत्पद्यते । यथा अशुभादि{4. अशुभादि-भो^ न |}पृथ्वीकृत्स्नादि- समापन्नानां [ज्ञानोद्भवत्वे]{5. भो^ पा^-[ज्ञानोद्भवत्वे] |} किम्पुनर्भूते । तथा च भावनाया: परिस्फुटज्ञानफलत्वेन साफल्यमुक्तम् आर्यसमाधिराजे{6. देगे-का^ (सूत्र-`द’ 13) सं^-॥ 4 । 16 ॥ पृ^ 21, दरभङ्गा |}- आरोचयामि प्रतिवेदयामि वो यथा यथा बहु च वितर्कयेन्नर: | तथा तथा भवति तन्निमित्तचित्त- स्तेहि वितर्केहि तन्निश्रितेहि ॥ इति विस्तर:{7. भो^ पा^-इत्यादि |} | तस्मात् तत्त्वं साक्षात्कर्तुकामो{8. कामो-भो^ न |} भावनायां प्रवर्तते । तत्र प्रथमतरं तावद् योगिना शमथो निष्पादनीयश्चित्तस्थिरीकरणाय । सलिलवच्चञ्चलत्वाच्चित्तस्य, न शमथमाधारमन्तरेण स्थितिरस्ति । न चासमाहितेन @212 चेतसा यथाभूतं शक्यते ज्ञातुम् । उक्तं हि भगवता{1. देगे-का (आर्यधर्मसङ्गीतिसूत्र-`श’ 52) |}-“समाहितचित्तो{2. चित्तो-भो^ न |} यथाभूतं प्रजानाति” इति । शमथो लाभादिकामनानिरपेक्षस्य सम्यक्प्रवृत्तौ{3. भो^ पा^-शीलसम्यक्स्थित |} स्थिरस्य दु:खाद्यधिवासनशीलस्यारब्धवीर्यस्य शीघ्रतरं सम्पद्यते । अत एव आर्यसंधिनिर्मोचनादौ दानादय उत्तरोत्तरत्वेन वर्णिता: | तदेवं शीलादिशमथसमभारेषु स्थितो मनोऽनुकूलदेशे सर्वबुद्धबोधिसत्त्वेषु प्रणामादिकं कृत्वा पापदेशनां पुण्यानुमोदनां विधाय सकलजगदभ्युद्धरणाशयो महाकरुणाम् एवाभिमुखीकृत्य कायम् ऋजुं प्रणिधाय सुखासनोपविष्ट: पर्यङ्कमाभुज्य समाधिमभिनिष्पादयेत् । तत्र प्रथमं तावद् यद् वस्तु विचारयितव्यं यावता प्रकारेण सङ्क्षेपत: सकलवस्तुसङ्ग्रहो भवति तत्र चित्तं बध्नीयात् । सङ्क्षिप्तं पुनर्वस्तु रूप्यरूपिभेदेन द्विधा भवति । एतच्चादिकर्मिकस्य विक्षेपदोषपरिहारार्थं संक्षिप्तं तावद् युक्तम् आलम्बयितुम् । यदा तु जितमनस्कारो भवति तदा स्कन्धधात्वादिभेदेन विशोध्य{4. विशोध्य-भो^ न |} विस्तरशोऽप्यालम्बत एव । तथा सन्धिनिर्मोचनादौ योगिनाम् अष्टादशप्रकार- शून्यतालम्बनादिभेदेन नाना{5. नाना-भो^ न |}प्रकारम् आलम्बनम् उक्तम् । अत्रैव भगवता सत्त्वानुग्रहाद् रूप्यरूप्यादिभेदेन संक्षेपमध्यविस्तरै: वस्तुभेदोऽभिधर्मादौ निर्दिष्ट: | तच्च वस्तु अध्या{6. अध्या-भो^ न |}रोपापवादपरिहाराय स्कन्धधात्वादिसङ्ग्रहतो गणयेत् । ततो निश्चित्य सर्ववस्तुसङ्ग्रहं तत्रैव पुनश्चित्तं प्रबन्धेन प्रेरयेत् । यदा त्वन्तरा रागादिना चित्तं बहिर्विक्षिपेत् तदावगम्य विक्षेपताम् अशुभादिभावनया विक्षेपम् उपशाम्य पुनस्तत्रैवोपर्युपरि चित्तं प्रेरयेत् । @213 अशुभादिभावनाक्रमस्तु ग्रन्थविस्तर{1. भो^ पा^-अक्षरबाहुल्य |} भयान्न लिखित: | यदा तु चित्तं{2. चित्तं-भो^ न |} तत्रानभिरतं पश्येत्, तदा समाधेर्गुणदर्शनतोऽभिरतिं तत्र भावयेत् । विक्षेपदोषदर्शनाद् अरतिं प्रशमयेत् । अथ यदा स्त्यानमिद्धाभिभवाद् आलम्बनग्रहणाप्रकटतयालीनं चित्तं भवति तदा लोकसंज्ञाभावनया प्रामोद्यवस्तुबुद्धादिगुणमनसिकारात् [वा{3. भो^ पा^-[मनसिकारात् वा लयं] |}]लयम् उपशाम्य पुनस्तदेवालम्बनं दृढतरं गृह्णीयात् । अथ यदा पूर्वहसितरमिताद्यनुस्मरतोऽन्तरा चित्तम् उद्धतं पश्येत्, तदाऽनित्यतादिसंवेग{4. भो^ पा^-संवेगवस्तु |}मनसिकाराद् औद्धत्यं प्रशमयेत् । तत: पुनस्तत्रैवालम्बने चित्तस्यानभिसंस्कारवाहितायां यत्नं कुर्वीत । अथ यदा लयौद्धत्याभ्यां विविक्ततया समप्रवृत्तं स्वरसवाहिचित्तं पश्येत् तदाभोगशिथिलीकरणाद् उपेक्षेत । यदा तु समप्रवृत्ते सत्याभोग: क्रियते, तदा चित्तं विक्षिपेत् । यदा तु तत्रालम्बनेऽनभिसंस्कारवाहि यावदिच्छं चित्तं प्रवृत्तं भवति, तदा शमथो निष्पन्नो वेदितव्य: | एतच्च सर्वशमथानां सामान्यलक्षणम्, चित्तैकाग्रतामात्रस्वभावत्वात् शमथस्य । आलम्बनं तु तस्यानियतमेव । अयं च शमथमार्गो भगवता{5. भगवता-भो^ न |} आर्य प्रज्ञापारमितादौ{6. भो^ पा^-आदावपि |} निर्दिष्ट: | यद् आह-“तत्र चित्तं स्थापयति, संस्थापयति, अवस्थापयति, उपस्थापयति, दमयति, शमयति, व्युपशमयति, एकोतीकरोति, समादधाति” इति नवपदै: | तत्र स्थापयति, आलम्बनेन बध्नाति । संस्थापयति, तत्रैवालम्बने प्रबन्धेन प्रवर्तयति । अवस्थापयति, विक्षेपम् अवगम्य तं परिहरति । उपस्थापयति, विक्षेपं परिहृत्य उपर्युपरि पुनस्तत्रैवालम्बने स्थापयति । दमयति, रतिमुत्पादयति । शमयति, अरतिं व्युपशामयति विक्षेपदोषदर्शनात् । व्युपशमयति, स्त्यानमिद्धादीन् व्युत्थितान् व्युपशमयति । एकोतीकरोति, @214 आलम्बने{1. आलम्बने-भो^ न |} ‘नभिसंस्कारवाहितायां यत्नं करोति । समादधाति, समप्राप्तं चित्तम् उपेक्षते समन्वाहरतीत्यर्थ: | एष चैषां पदानाम् अर्थ: पूर्वाचार्यै: मैत्रेयेण च व्याख्यात: | संक्षेपेण सर्वस्यैव समाधे: षड् दोषा भवन्ति । कौसीद्यम् आलम्बनसंप्रमोष:, लयौद्धत्यम्, अनाभोग:, आभोगतेति । तेषां प्रतिपक्षेणाष्टौ प्रहाणसंस्कारा भावनीया: | तद् यथा-श्रद्धा, छन्द:, व्यायाम:, प्रश्रब्धि:, स्मृति:, सम्प्रजन्यम्, चेतना, उपेक्षा चेति । तत्राद्याश्चत्वार: कौसीद्यस्य प्रतिपक्षा: | तथाहि-समाधेर्गुणेष्वभिसम्प्रत्ययलक्षणया श्रद्धया तत्र योगिनोऽभिलाष उत्पद्यते । ततोऽभिलाषाद् वीर्यमारभेत । तद्वीर्यबलेन कायचित्तकर्मण्यताम् आसादयति । तत: प्रश्रब्धकायचेतस: कौसीद्यम् व्यावर्तते । अत: श्रद्धादय: कौसीद्यप्रहाणाय भावनीया: | स्मृतिरालम्बनसम्प्रमोषस्य प्रतिपक्ष: | सम्प्रजन्यं लयौद्धत्ययो: प्रतिपक्ष:, तेन लयौद्धत्ययो: सम्यगुपलक्षणात् । लयौद्धत्याप्रशमनकाले त्वनाभोगदोष:, तत्प्रतिपक्षेण च चेतना भावनीया । लयौद्धत्यप्रशमे सति यदा चित्तं प्रशमवाहि तदाऽऽभोगदोष:, तत्प्रतिपक्षस्तदानीमुपेक्षा भावनीया । एभिरष्टाभि: प्रहाणसंस्कारै: समन्वागत: समाधि: परमकर्मण्यो भवति । ऋद्ध्यादीन् गुणान् निष्पादयति । अत एवोक्तं सूत्रे{2. उक्तं सूत्रे………..? |}-“[अष्ट]{3. भो^ पा^-[अष्ट प्रहाण] |} प्रहाण [संस्कार]{4. भो^ पा^-[संस्कारसमन्वागत:] |} समन्वागत: ऋद्धिपादं भावयति” इति । एषा च चित्तैकाग्रता उत्तरोत्तरकर्मण्यतासम्प्रयोगाद् आलम्बनादिगुणविशेषयोगाच्च ध्यानारूपिसमापत्ति: विमोक्षादिव्यपदेशं लभते । तथा हि यदोपेक्षावेदनासम्प्रयुक्ता सवितर्कसविचारा सा भवति, तदाऽनागम्या उच्यते [प्रथमध्यानप्रयोगचित्तत्वात्]{5. भो^ पा^-[प्रथमध्यानप्रयोगचित्तत्वात्] |} | यदा च कामतृष्णया @215 [पापधर्मैश्च]{1. भो^ पा^-[पापधर्मैश्च] |} विविक्ता भवति, [वितर्कविचार]{2. भो^ पा^-[वितर्कविचार] |} प्रीतिसुखाध्यात्मसम्प्रसादै:{3. अध्यात्मसम्प्रसादै:-भो^ न |} सम्प्रयुक्ता भवति, तदा प्रथमं ध्यानम् उच्यते । अत एव प्रथमध्यानं वितर्कमात्ररहितं ध्यानान्तरमुच्यते । यदा वितर्कविचाररहिता प्रथम- ध्यानभूमितृष्णया विविक्ता च भवति, प्रीतिसुखाध्यात्मसम्प्रसादै: सम्प्रयुक्ता भवति, तदा द्वितीयं ध्यानमुच्यते । यदा तु द्वितीयध्यानभूमितृष्णया विविक्ता भवति, सुखोपेक्षास्मृतिसम्प्रजन्यसम्प्रयुक्ता भवति, तदा तृतीयं ध्यानम् उच्यते । यदा तृतीयध्यानभूमितृष्णया विविक्ता भवति, अदु:खासुखोपेक्षास्मृत्यभिसम्प्रयुक्ता भवति, तदा चतुर्थं ध्यानमुच्यते । एवम् आरूप्यसमापत्तिविमोक्षाभिभ्वायत- नादिष्वालम्बनाकारादिभेदेन योज्यम् । तदेवमालम्बने चित्तं स्थिरीकृत्य प्रज्ञया विवेचयेत् । यतो ज्ञानालोकोत्पादात् सम्मोहबीजस्यात्यन्तप्रहाणं भवति । अन्यथा हि तीर्थिकानामिव समाधिमात्रेण क्लेशप्रहाणं न स्यात् । यथोक्तं सूत्रे{4. देगे-का^ (सूत्र-`द’ 27) सं^-समाधिराजसूत्र-॥ 9। 36॥ पृ^ 49 दरभङ्गा |}- किञ्चापि भावयेत् समाधिमेतं {5. टूचीपाठे-न वापि भावयेत् सा आत्मसंज्ञा |}न चो विभावेय्य{6. विभावेय्य-वि+भावेय्य = नाशोऽभावो वा (टूचीपाठे-वपि भावयेत्) |} सा आत्मसंज्ञाम् । पुन: प्रकुप्यति किलेशु तस्य यथोद्रकस्येहं समाधिभावना ॥ इति । तत्रायम् आर्यलङ्कावतारे{7. देगे-का (सूत्र-`च’ 168) सं-॥ 10 | 256-8 ॥, पृ^ 124 दरभङ्गा |} संक्षेपात् प्रज्ञाभावनाक्रमो निर्दिष्ट:- चित्तमात्रं समारुह्य बाह्यमर्थं न कल्पयेत् । तथतालम्बने स्थित्वा चित्तमात्रमतिक्रमेत् ॥ @216 चित्तमात्रमतिक्रम्य निराभासमतिक्रमेत् । निराभासस्थितो योगी महायानं स{1. अत्रोद्धृतेषु त्रिषु लङ्कावतारश्लोकेषु द्वितीयश्लोकस्य चतुर्थे चरणे `महायानं स पश्यति’ इत्यस्य स्थाने काग्युरसंग्रहे `महायानं न पश्यति’ इति पाठ:, तथा तृतीयश्लोकस्य चतुर्थे चरणे `निराभासेन पश्यति’ इत्यस्य स्थाने `निराभासे न पश्यति’ इत्ययं पाठ उपलभ्यते । दरभङ्गासंस्करणे तावत् द्वितीयश्लोकस्य चतुर्थचरणे तु `महायानं स पश्यति’ इत्येव विध्यात्मक: पाठ:, किन्तु तृतीयश्लोकस्य चतुर्थचरणे `निराभासे न पश्यति’ इति निषेधात्मक: पाठ: सन्दृश्यते । नेपालपाण्डुलिपिषु काग्युरसंग्रहसदृश एव पाठ इति समुल्लेख: प्राप्यते । आचार्यकमलशीलेन यो हि पाठ: सन्दृब्धस्तस्य तथैवाग्रे व्याख्यानमपि कृतम् । उभयत्र विध्यात्मक एवार्थ: | आचार्यज्ञानवज्रविरचितायां लङ्कावतारसूत्र-वृत्तौ काग्युर संग्रहपाठानुसारि निषेधात्मकमेव व्याख्यानम् । उभयपाठयो: सूत्र-व्याख्यादिषु यो हि महान् भेदो दृश्यते तस्य तावद् विभिना: पाण्डुलिपय एव कारणम् । अत्र युक्तायुक्तत्वं तावद् विद्वद्भिर वधेयम् |} पश्यति ॥ इति । तत्रायमर्थ:-प्रथमं योगी ये रूपिणो धर्मा बाह्यार्थतया परै: परिकल्पितास्तेषु तावद् विचारयेत् । किमेते विज्ञानाद् अन्ये, आहोस्विद् विज्ञानमेवैतत् तथा प्रतिभासते, यथा स्वप्नावस्थायामिति{2. भो^ पा^-स्वप्नावस्थायामिति विचारयेत् |} | तत्र विज्ञानाद् बहि: परमाणुशो विचारयेत् । परमाणूंश्च भागश: प्रत्यवेक्षमाणो योगी तान् अर्थान्न समनुपश्यति । तस्यासमनुपश्यत एवं भवति चित्तमात्रमेवैतत् सर्वं न पुनर्बाह्योऽर्थो विद्यते । तदेवम्- “चित्तमात्रं समारुह्य बाह्यमर्थं न कल्पयेत् |” रूपिधर्मविकल्पांस्त्यजेद् इत्यर्थ: | तेषाम् उपलब्धिलक्षणप्राप्तानां विचारयेद् अनुपलब्धे: | एवं रूपिणो धर्मान् विभाव्यारूपिणो विभावयेत् । तत्र यच्चित्तमात्रं तदप्यसति ग्राह्ये ग्राहको न युक्तो ग्राहकस्य ग्राह्यापेक्षत्वाद् । ततश्चित्तं ग्राह्यग्राहकविविक्तम् अद्वयमेव चित्तमिति{3. चित्तमिति-भो^ न |} विचारयेद् अद्वयलक्षणे- “तथतालम्बने स्थित्वा चित्तमात्रम् अतिक्रमेत् |” @217 ग्राहकमाकारमतिक्रमेत । द्वयनिराभास एव{1. एव-भो^ न |} अद्वयज्ञाने तिष्ठेदित्यर्थ: | एवं चित्तमात्रमतिक्रम्य तदपि{2. तदपि-भो^ न |} द्वयनिराभासं{3. भो^ पा^-निराभासं ज्ञानम् अतिक्रमेत |} यज्ज्ञानं तदतिक्रमेत । स्वत: परतो भावानां जन्मानुपपत्ते: ग्राह्यग्राहकयोश्चालीकत्वे तदव्यतिरेकात् तस्यापि सत्यत्वमयुक्तमिति विचारयेत् । तत्राप्यद्वयज्ञाने वस्तुत्वाभिनिवेशं त्यजेत्, अद्वयज्ञाननिराभास एव ज्ञाने तिष्ठेदित्यर्थ: | एवं सति सर्वधर्मनि:स्वभावताप्रतिपत्तौ स्थितो भवति । तत्र स्थितस्य परमतत्त्वप्रवेशात् निर्विकल्पसमाधिप्रवेश: | तथा चाद्वयज्ञाननिराभासे ज्ञाने यदा स्थितो योगी तदा परमतत्त्वे{4. भो^ पा^-दर्शन मार्गे |} स्थितत्वात्, महायानं स पश्यति । एतदेव तद् महायानम् उच्यते यत् परमतत्त्वदर्शनम् । एतदेव तत् परमतत्त्वदर्शनं यत् सर्वधर्मान् प्रज्ञाचुक्षुषा निरूपयत: सम्यग्ज्ञानावलोके सत्यदर्शनम् |{5. भो^ पा^-किञ्चिद् अदर्शनम् |} तथा चोक्तं सूत्रे{6. देगे-का^ (सूत्र-`ब’ ब्रह्मविशेषचिन्तिपरिपृच्छा पृ^ 65) |}-“कतमं परमार्थदर्शनम् ? सर्वधर्माणाम् अदर्शनम् |” इति । अत्रेदृशमेवादर्शनमभिप्रेतम्, न तु निमीलिताक्षजात्यन्धानामिव प्रत्ययवैकल्याद् अमनसिकारतो वा यददर्शनम् । ततो भावाभिनिवेशादिविपर्यासवासनाया अप्रहीणत्वाद् असंज्ञि- समापत्त्यादिव्युत्थितस्येव पुनरपि भावाभिनिवेशमूलस्य रागादि-क्लेश- गणस्योत्पत्तेरमुक्त एव योगी भवेत् । भावाभिनिवेशमूलो रागादि: आर्यसत्यद्वयनिर्देशादौ{7. आदौ-भो^ न |} वर्णित: | यत्पुनरुक्तम् अविकल्पप्रवेशधारण्याम्{8. देगे-का^ (सूत्र-`प’ 2) |}- “अमनसिकारतो रूपादिनिमित्तं वर्जयति” इति । तत्रापि प्रज्ञया निरूपयतो योऽनुपलम्भ: स तत्रामनसिकारोऽभिप्रेतो न मनसिकाराभावमात्रम् । न @218 ह्यसंज्ञिसमापत्त्यादिरिव अनादिकालिको रूपाद्यभिनिवेशो मनसिकारपरिवर्जनमात्रात् प्रहीयते । संशयाप्रहाणे तु न पूर्वोपलबधेषु च रूपादिष्वभिनिवेशमनसिकारपरिवर्जनं शक्यं कर्तुम् अग्न्यपरिवर्जने दाहापरिवर्जनवत् । तथामी रूपादिमिथ्याविकल्पा: कण्टकादिवदुत्कील्य न हस्तेन चेतसोऽपनेया: | किं तर्हि{1. किं तर्हि-भो^ न |} संशयबीजापगमात् । तच्च संशयबीजं योगिन: समाध्यालोके सति प्रज्ञाचक्षुषा निरूपयतस्तेषां रूपादीनां पूर्वोपलब्धानाम् उपलब्धिलक्षणप्राप्तानाम् अनुपलम्भाद्, रज्जौ: सर्पज्ञानवद् अपगच्छति नान्यथा । तथा{2. भो^ पा^-तदा |} संशयबीजापगमाद् रूपादिनिमित्तमनसिकार: शक्यते वर्जयितुं नान्यथा । अन्यथा ह्यसति समाध्यालोके प्रज्ञाचक्षुषाप्यनवलोके यथा अन्धकूपावस्थितपुरुषस्यावचरकगतघाटादिष्विव योगिनो रूपादिष्वस्तित्वसंशयो नैव निवर्तेत । तदनिवृत्त्या चा{3. भो^ पा^-चक्षुरप्रहीणतिमिर |}प्रहीणतिमिरदोषस्येव योऽयुक्तोऽलीक{4. अलीक-भो^ न |}रूपाद्यभिनिवेश: प्रवर्तेत न केनापि निवर्त्येत । तस्मात् समाधिहस्तेन मन: सन्धाय सूक्ष्मतरप्रज्ञाशस्त्रेण तत्र चेतसि रूपादिमिथ्याविकल्पबीजम्{5. भो^ पा^-बीजरोग |} उद्धरेत् । एवम् सत्युत्खातमूला इव तरवो भूमेर्निर्मूलतया मिथ्याविकल्पा: पुनश्चेतसि न विरोहन्ति । अत एवावरणप्रहाणाय शमथविपश्यनायुगनद्धवाही मार्गो भगवता निर्दिष्ट:, तयोर्निविकल्पसम्यग्ज्ञाने हेतुत्वात् । तथा चोक्तम्{6. देगे-का^ (रत्नकूट-`छ’ काश्यपपरिवर्त-146) |}- शीलं प्रतिष्ठाय समाधिलाभा: समाधिलाभाच्च हि प्रज्ञाभावना । प्रज्ञया ज्ञानं भवति विशुद्धं विशुद्धज्ञानस्य हि शीलसम्पत् ॥ इति । @219 तथा हि यदा शमथेनालम्बने चित्तं स्थिरीकृतं भवति तदा प्रज्ञया विचारयत: सम्यग्ज्ञानालोक उत्पद्यते, तदान्धकारप्रहाणमिवालोके प्रकाशयति आवरणं खल्वपहीयते । अत एवानयोश्चक्षुरालोकयोरिव सम्यग्ज्ञानोत्पादं प्रत्यन्योऽन्यानु-गुण्येनावस्थितत्वान्नालोकान्धकारवत् परस्परविरोध: | न हि समाधिरन्धकार-स्वभाव: | किं तर्हि चित्तैकाग्रतालक्षण: | स च समाहितो यथाभूतं प्रजानातीति वचनादेकान्तेन प्रज्ञानुकूल एव भवति, न तु विरुद्धस्तस्मात् स्यात् समाहितस्य प्रज्ञया निरूपयत: सर्वधर्माणामनुपलम्भ: | स एव परमोऽनुपलम्भ: | सा च तादृशी योगिनामवस्थानलक्षणा गतिरनाभोगा, तत: परं दृष्टव्यस्याभावात् । शान्तेति भावाभावादिविकल्पलक्षणस्य प्रपञ्चस्योपशमात् । तथा हि यदा प्रज्ञया निरूपयन् न किञ्चिद् भावस्वभावम् उपलभते योगी, तदाऽस्य नैव भावविकल्पो भवति । अभावविकल्पोऽपि तस्य नास्त्येव । यदि भाव: कदाचिद् दृष्टो भवति, एवं सति तन्निषेधेनाभावविकल्प: प्रवर्तते । यदा तु कालत्रयेऽपि भावो योगिना प्रज्ञाचक्षुषा निरूपयता नोपलब्ध:, तदा कथं तस्य प्रतिषेधेनाभावविकल्पं कुर्वीत । एवमन्येऽपि विकल्पास्तदा तस्य न समुत्पद्यन्त एव भावाभावविकल्पाभ्यां सर्वविकल्पस्य व्याप्तत्वात् । व्यापकाभावे च व्याप्यस्यासम्भवात् । अयमसौ परमनिर्विकल्पो योग: | तत्र स्थितस्य योगिन: सर्वविकल्पानाम् अस्तंगमात् सम्यक् क्लेशावरणं ज्ञेयावरणं च प्रहीयते । तथा हि क्लेशावरणस्यानुत्पन्नानिरुद्धभावेषु भावादिविपर्यासो मूलं कारणम् आर्यसत्यद्वयनिर्देशादौ वर्णितं भगवता । अनेन च योगाभ्यासेन सर्वभावादिविकल्पानां प्रहाणात् सकल{1. सकल-भो^ न |}भावादि- विपर्यासस्याविद्यास्वभावस्य क्लेशावरणमूलस्य प्रहाणम् । ततो मूलोच्छेदात् क्लेशावरणं{2. भो^ पा^-क्लेशावरणमूल |} सम्यक् प्रहीयते । तथा चोक्तं सत्यद्वयनिर्देशे{3. देगे-का^ (सूत्र-`म’ 253) |}-“कथं मञ्जुश्री:, क्लेशा विनयं गच्छन्ति, कथं क्लेशा: परिज्ञाता भवन्ति ? मञ्जुश्रीराह- परमार्थतोऽत्यन्ताजातानुत्पन्नाभावेषु सर्वधर्मेषु संवृत्यासद्(अभूत)विपर्यास: | @220 तस्माद् असद्विपर्यासात् सङ्कल्पविकल्प: | तस्मात् संकल्पविकल्पाद् अयोनिशो मनसिकार: | तस्माद् अयोनिशो मनसिकाराद् आत्मसमारोप: | तस्माद् आत्मसमारोपाद् दृष्टिपर्युत्थानम् । तस्माद् दृष्टिपर्युत्थानात् क्लेशा: प्रवर्तन्ते । य: पुन: देवपुत्र ! परमार्थतोऽत्यन्ताजातानुत्पन्नाभावान् सर्वधर्मान् प्रजानाति, स परमार्थतोऽविपर्यस्त: | यश्च परमार्थतोऽविपर्यस्त: सोऽविकल्प: | यश्चाविकल्प: स योनिश: प्रयुक्त: | यश्च योनिश: प्रयुक्त: तस्यात्मसमारोपो न भवति । यस्यात्मसमारोपो न भवति तस्य दृष्टिपर्युत्थानं न भवति । यावत् परमार्थतो निर्वाणदृष्टिसर्व{1. सर्व-भो^ न |} दृष्टिपर्युत्थानम् अपि न भवति । तस्यैवम् अनुत्पादविहारिण: क्लेशा अत्यन्तं विनीता द्रष्टव्या: | अयम् उच्यते क्लेशविनय: | यदा, देवपुत्र ! क्लेशान् निराभासेन ज्ञानेन परमार्थतोऽत्यन्तशून्यान् अत्यन्ताभावान् अत्यन्तनिर्निमित्तान्{2. टूची-पा^-अत्यन्तानित्यान् |}प्रजानाति, तदा देवपुत्र ! क्लेशा: परिज्ञाता भवन्ति । तत्र यथापि नाम, देवपुत्र ! य आशीविषस्य गोत्रं प्रजानाति । स तस्याशीविषस्य विषं शमयति । एवमेव देवपुत्र ! य क्लेशानां गोत्रं प्रजानाति तस्य क्लेशा: प्रशाम्यन्ति । देवपुत्र आह-कतमन् मञ्जुश्री: ! क्लेशानां गोत्रम् । आह{3. भो^ पा^-आह-देवपुत्र ! |} -यावद् एषा परमार्थतोऽत्यन्ताजातानुत्पन्नाभावेषु सर्वधर्मेषु कल्पना इदं क्लेशानां गोत्रम्” इति विस्तर: | भावादिविपर्यासेन च सकलविपर्यासस्य व्याप्तत्वात् । तत्प्रहाणे सकलविपर्यासप्रहाणाद् ज्ञेयावरणम् अप्यनेन सम्यक् प्रहीयते, विपर्यासलक्षणत्वाद् आवरणस्य । ज्ञेयावरणे च प्रहीणे प्रतिबन्धाभावाद् रविकिरणवद् अपगतमेघाद्यावरणे{4. भो^ पा^-मेघरहिते नभसि |} नभसि सर्वत्राव्याहतो योगि{5. योगि-भो^ न |} प्रत्यक्षो ज्ञानलोक: प्रवर्तते । तथा हि वस्तुस्वभावप्रकाशरूपं विज्ञानम् । तच्च संनिहितम् अपि वस्तु प्रतिबन्धसद्भावान्न प्रकाशयति । प्रतिबन्धाभावे तु सति, अचिन्त्यशक्तिविशेषलाभात् किमिति सकलम् एव वस्तु यथावन्न प्रकाशयेत् । अत: @221 संवृतिपरमार्थरूपेण सकलस्य वस्तुनो यथावत् परिज्ञानात् सर्वज्ञत्वम् अवाप्यते । अतोऽयम् एवावरणप्रहाणे सर्वज्ञत्वाधिगमे च परमो मार्ग: | यस्तु श्रावकादीनां मार्गस्तेन{1. भो^ पा^-सर्वविपर्यास |} विपर्यासाप्रहाणान्न सम्यग् आवरणद्वयं प्रहीयते । तथा चोक्तम् आर्यलङ्कावतारे{2. देगे^ का^ (सूत्र-`च’ 80) सं^-2 परि^, पृ^ 27, दरभंगा |}-“अन्ये तु कारणाधीनान् सर्वधर्मान् दृष्ट्वाऽनिर्वाणेऽपि{3. दृष्ट्वा-भो^ न (मूलसूत्रे-`अन्ये पुनर्महामते कारणाधीनान् सर्वधर्मान् दृष्ट्वा निर्वाणगतिबुद्धयो भवन्ति । पृ^ 27) |} निर्वाणमितिबुद्धयो भवन्ति । धर्मनैरात्म्यादर्शनाद् नास्ति महामते, मोक्ष एषाम् । महामते, श्रावकयानिकाभिसमयगोत्रस्यानिर्याणे निर्याणबुद्धि: | अत्र महामते, कुदृष्टिव्यावर्तनार्थं योग: करणीय:” इति । अत एव चान्येन मार्गेण मोक्षाभावाद् एकम् एव यानम् उक्तं भगवता । केवलम् [बालेन बालोद्धरणवत्]{4. भो^ पा^-[बालेन बालोद्धरणवत्] |} अवतारणाभिसन्धिना श्रावकादिमार्गो देशित: | तथा हि स्कन्ध{5. भो^ पा^-स्कन्धादिधर्ममात्रा |}मात्रमेवैतत्, न त्वात्मास्तीति{6. भो^ पा^-नैरात्म्यभावना |} भावयन् श्रावक: पुद्गलनैरात्म्यम् अवतरति, विज्ञप्तिमात्रं त्रैधातुकमिति भावयन् विज्ञानवादी बाह्यार्थनैरात्म्यमवतरति । अनेन त्वस्याद्वयज्ञानस्य नैरात्म्यप्रवेशात् परमतत्त्वप्रविष्टो भवति । न तु विज्ञप्तिमात्रताप्रवेश एव तत्त्वप्रवेश: | यथोक्तं प्राक् । उक्तं च आर्यलोकोत्तरपरिवर्ते{7. देगे-का^ (अवतंसक-`ग’ 44 परि^ पृ^ 178) |} “पुनरपरं भो जिनपुत्र ! चित्तमात्रं त्रैधातुकम् अवतरति, तच्च चित्तम् अनन्तमध्यतयाऽवतरितम्” इति । अन्तयोरुत्पादभङ्गलक्षणयो: स्थितिलक्षणस्य च मध्यस्याभावाद् अनन्तमध्यचित्तम् । तस्माद्{8. टूची^ पा^-तस्मान्न |} अद्वयज्ञानप्रवेश एव तत्त्वप्रवेश: | सा चेयं योगिनाम् अवस्था{9. भो^ पा^-सा अवस्था |} कुतो विशोधिता ? इत्याह- @222 “प्रणिधानैर्विशोधिता” इति । महाकरुणया यत् सर्वसत्त्वार्थकरणाय बोधिसत्त्वेन प्रणिहितम्, तत: प्रणिधानबलाद् उत्तरोत्तरदानादिकुशलाभ्यासात् सा तथा विशुद्धा जाता, येन सर्वधर्मनि:स्वभावताज्ञानेऽपि सकलसत्त्वापेक्षा न व्यावर्तते यावत् संसार एव अननुलिप्ता: संसारदोषैरवतिष्ठन्त इति । कथं पुनरनाभोगा शान्तेत्यत्र कारणमाह- ज्ञानं निरात्मकं श्रेष्ठं निराभासेन पश्यति । इति । यस्माद् यद् अद्वयलक्षणं ज्ञानम् अद्वयवादिनां{1. भो^ पा^-अभ्यन्तरज्ञेयवादिनां |} श्रेष्ठं परमार्थेनाभिमतं तदपि निरात्मकं नि:स्वभावम् अद्वयनिराभासेन ज्ञानेन पश्यति योगी । अतोऽपरस्य द्रष्टव्यस्याभावाद् अनाभोगा, सर्वविकल्पाभावात्{2. भो^ पा^-सर्वविभिन्नविकल्पाभावात् |} शान्तेति । अत्रेदानीं कोऽसौ योगी विद्यते, य: पश्यतीति चेत् ? न परमार्थत: कश्चिद् आत्मादि: स्वतन्त्रोऽस्ति योगी (वा) नापि कश्चित् पश्यति । किन्तु संवृत्या यथा रूपादिविषयाकारज्ञानोत्पादमात्रेण विज्ञानमेव लोके तथा तथा व्यवह्रियते देवदत्तो यज्ञदत्तं ज्ञानेन पश्यतीति न तु कश्चिद् आत्मादिरस्ति । तथाऽत्रापि ज्ञानमेवाद्वयज्ञाननिराभासम्{3. भो^ पा^-निराभासं ज्ञानं |}उत्पद्यमानं तथा व्यपदिश्यते निराभासेन ज्ञानेन पश्यतीति । न हि सर्वधर्माणां परमार्थतो नि:स्वभावत्वेऽपि संवृत्या योगिज्ञानम् अन्यद् वा पृथग्ज्ञानं नेष्टम् । तथा चोक्तम् आर्यसत्यद्वयनिर्देशे{4. देगे^ का^ (सूत्र-`म’ 25) |} “परमार्थतोऽत्यन्ताभावश्च संवृत्या च मार्गं भावयति” इति । अन्यथा श्रावकप्रत्येकबुद्धबोधिसत्त्व [बुद्ध]{5. भो^ पा^-[बोधिसत्त्व बुद्ध] |} पृथग्जनादिव्यावस्था कथं भवेत्, किन्तु यस्य संवृत्याऽपि कारणं नास्ति स संवृत्याऽपि नोत्पद्यते । यथा शशविषाणादि । यस्य तु [कारणं]{6. भो^ पा^-[तु कारणं] |} विद्यते स परमार्थतोऽलीकोऽपि समुत्पद्यत @223 एव । यथा-मायाप्रतिबिम्ब [प्रतिध्वनि]{1. भो^ पा^-[प्रतिबिम्ब प्रतिध्वनि] |} आदि । न च मायादे: संवृत्या प्रतीत्यसमुत्पादे परमार्थतो वस्तुत्वप्रसङ्ग:, तस्य विचाराक्षमत्वात् । अत: सर्वमेव मायोपमं जगत् । तत्र यथा क्लेशकर्ममायावशात् सत्त्वानां जन्ममाया प्रवर्तेत, तथा योगिनामपि पुण्यज्ञानसम्भारमायावशाद् योगिज्ञानमाया प्रवर्तत एव । तथा चोक्तम् आर्यप्रज्ञापारमितायाम्-{2. देगे-का^……. ? |} “{3. भो^ पा^-सुभूते, सर्वधर्मा निर्मिता: कश्चित् |}कश्चित् श्रावकनिर्मित:, कश्चित् प्रत्येकबुद्धनिर्मित: कश्चिद् बोधिसत्त्वानिर्मित:, कश्चित् तथागतनिर्मित:, कश्चित् क्लेशनिर्मित: कश्चित् कर्मनिर्मित: | अनेन सुभूते, पर्यायेण सर्वधर्मा निर्मितोत्पन्ना:” इति । अयं तु विशेषो योगिनां पृथग्जनेभ्य:, ते हि मायाकारवत् तां मायां यथावत् परिज्ञानात् सत्यतो नाभिनिविशन्ते, तेन् अते योगिन उच्यन्ते । ये तां बालपृथग्जनवत्{4. भो^ पा^-बालदर्शकवत |} कौतूहलं सत्यत्वेनाभिनिविष्टास्ते विपरीताभिनिवेशाद् बाला उच्यन्ते इति सर्वमविरुद्धम् । तथा चोक्तम् आर्यधर्मसङ्गीतौ-{5. देगे-का^(सूत्र-`श’ 43) |}- मायाकारो यथा कश्चिन्निर्मितं-मोक्षमुद्यत: | न चास्य निर्मिते सङ्गो ज्ञातपूर्वो यतोऽस्य स: ॥ त्रिभवं निर्मितप्रख्यं ज्ञात्वा सम्बोधिपारग: | संनह्यते जगद्धेतोर्ज्ञातपूर्वं जगत् तथा ॥ इति । एवमनेन क्रमेण तत्त्वं भावयेत् । तत्र च लयौद्धत्यादीन् व्युत्थितान् पूर्ववत् प्रशमयेत् । यदा तु सर्वधर्मनि:स्वभावतालम्बने च लयौद्धत्यादिरहितम् अनभिसंस्कारेण प्रवृत्तं ज्ञानं भवति, तदा शमथविपश्यनायुगनद्धवाही मार्गो निष्पन्नो भवति । तथा यावत् शक्नोति तावद् अधिमुक्तिबलेन अधिमुक्तिचर्याभूमौ स्थितो भावयेत् । @224 ततो यथेच्छं पर्यङ्कमाभुज्य व्युत्थाय पुनरेवं चिन्तयेत् । यदि नामामी धर्मा: परमार्थत एव नि:स्वभावा अप्येते संवृत्या स्थिता एव । तथा चोक्तम् आर्यरत्नमेघे{1. देगे-का^ (सूत्र-`व’ 25) |}-“कथं बोधिसत्त्वो नैरात्म्यकुशलो भवति ? इह कुलपुत्र, बोधिसत्त्व: सम्यक्प्रज्ञया रूपं प्रत्यवेक्षते, वेदनां संज्ञां संस्कारान् विज्ञानं प्रत्यवेक्षते । स रूपं प्रत्यवेक्षमाणो रूपस्योत्पादं नोपलभते, निरोधं नोपलभते, समुदयं नोपलभते । एवं वेदनाया: संज्ञाया: संस्काराणां विज्ञानस्योत्पादं नोपलभते, निरोधं नोपलभते, समुदयं नोपलभते{2. `निरोधं नोपलभते समुदयं नोपलभते’-भो^ न |} | अयमपि परमार्थतोऽनुत्पादविहारिण्या प्रज्ञया न पुनर्व्यावहारिकेण स्वभावेन” इति विस्तर: | एते च बालबुद्धय एवं नि:स्वभावेषु भावेषु{3. भावेषु-भो^ न |} विपरीताभिनिवेशात् संसारे परिभ्रमन्तो विविधानि दु:खानि प्रत्यनुभवन्ति । महाकरुणाम् एव{4. एव-भो^ न |} आमुखीकृत्य एवमनुविचिन्तयेत्-तथाऽहं करिष्यामि यथा सर्वज्ञत्वं प्राप्य एतेभ्यो धर्मतामवबोधयेयमिति । तत: सर्वबुद्धबोधिसत्त्वेभ्य: पूजास्तोत्रोपहारं कृत्वा आर्यभद्रचर्या- प्रणिधानमभिनिर्हरेत् । तत: शून्यताकरुणागर्भ एव सकलदानादिपुण्य- ज्ञानसम्भारोपार्जने प्रवर्तते । तथा चोक्तम् आर्यधर्मसंगीतौ{5. देगे-का^ (सूत्र-`श’ 52) |}-“यथाभूतदर्शिनो बोधिसत्त्वस्य सत्त्वेषु महाकरुणा प्रवर्तते । एवं चास्य भवति-इदं मया समाधिमुखं सर्वधर्मयथाभूतदर्शनं च सर्वसत्त्वानां निष्पादयितव्यम् । स तया महाकरुणया संचोद्यमानोऽधिशीलम् अधिचित्तम् अधिप्रज्ञं च शिक्षात्रयं{6. शिक्षात्रयं-भो^ न |} परिपूर्यानुत्तरं सम्यक्सम्बोधिम् अभिसम्बुध्यते” इति । अयमेव प्रज्ञोपाययुगनद्धवाही बोधिसत्त्वानां मार्गो यत् परमार्थदर्शनेऽपि संवृतिं नोच्छेदयन्ति । संवृतिं चानुच्छेदयन्तो महाकरुणापूर्वङ्गमा अविपर्यस्ता एव @225 सत्त्वार्थक्रियासु प्रवर्तन्ते{1. टूची पाठे-“तत्र यदि नामलोत्तर प्रज्ञा.........इत्यत:……….मार्गोऽनुगन्तव्य:” पर्यन्तमत्रैव पठितम् |} | उक्तम् आर्यरत्नमेघे{2. देगे-का^ (सूत्र-`वा’ 27) |}-“कथं बोधिसत्त्वो महायानकुशलो भवति ? इह बोधिसत्त्व: सर्वासु शिक्षासु शिक्षते, शिक्षामार्गं च नोपलभते । यच्च शिक्षते तदपि नोपलभते । यश्च शिक्ष्यते तमपि नोपलभते । न च तद्धेतुकं तन्निदानं तत्प्रत्ययम् उच्छेददृष्टौ पतति” इति । आर्यधर्मसंगीतौ{3. देगे-का^ (सूत्र-`श’ 74) |} चोक्तम्-“{4. भो^ पा^-भगवन् ! कतमा |}कतमा बोधिसत्त्वानां प्रतिपत्ति: ? यत् किञ्चिद् बोधिसत्त्वानां कायकर्म, यत् किञ्चिद् वाक्कर्म, यत् किञ्चिन् मन:कर्म, तत् सर्वसत्त्वापेक्षकं प्रवर्तते, महाकरुणापूर्वङ्गमत्वात् । महाकरुणाधिपत्यं सर्वसत्त्वाहिंतसुखाध्याशयसमुत्थितम्” इति । अयमेवं हिताशयसंज्ञीभवति । सा मया प्रतिपत्ति: प्रतिपत्तव्या सर्वसत्त्वानां हितावहा सुखावहा । तस्य स्कन्धेषु मायावत् प्रत्यवेक्षणा प्रतिपत्तिर्न च स्कन्धपरित्यागं स्पृहयतीति । धातुष्वाशीविषवत् प्रत्यवेक्षणा प्रतिपत्तिर्न च धातुपरित्यागं स्पृहयतीति । आयतनेषु शून्यग्रामवत् प्रत्यवेक्षणा प्रतिपत्तिर्न चायतनपरित्यागं स्पृहयतीति । रूपस्य फेनपिण्डवत् प्रत्यवेक्षणा प्रतिपत्तिर्न च तथागतरूपकायविठपनां जहाति । वेदनाया बुद्बुद्वत् प्रत्यवेक्षणा प्रतिपत्तिर्न च तथागतध्यानसमाधिसमापत्तिसुखनिष्पादनप्रयोगं नारभते । संज्ञायां मरीचिवत् प्रत्यवेक्षणा प्रतिपत्तिर्न च तथागतज्ञाननिष्पादस्य{5. टूची^ पा^-संज्ञायाम् अप्रतिपत्ति: |} अप्रतिपत्ति: | संस्काराणां कदलीवत् प्रत्यवेक्षणा प्रतिपत्तिर्न च बुद्धधर्मसंस्काराणाम् अप्रतिपत्ति: | विज्ञानस्य मायावत् प्रत्यवेक्षणा प्रतिपत्तिर्न च ज्ञानपूर्वङ्गमकायवाङ्मनस्कर्मनिष्पादना- प्रतिपत्ति:” इति विस्तर: | एवम् अपर्यन्तेषु सूत्रान्तेषु प्रज्ञोपायरूपा प्रतिपत्तिरनुगन्तव्या । तत्र{6. तत्र यदि नाम लोकोत्तर……………..इत्यत:……….मार्गोऽनुगन्तव्य: इत्यन्तं टूचीपाठे किञ्चित्पूर्वमेव पठितम् (द्र^-पृ^-194, टि^-4) |} यदि नाम लोकोत्तरप्रज्ञावस्थायाम् उपायसेवना न सम्भवति, उपायसेवनाकाले तु बोधिसत्त्वस्य मायाकारवद् अविपर्यस्तत्वात् लोकोत्तरज्ञानात् @226 प्रयोगपृष्ठभाविनी यथावद् वस्तुपरमार्थतत्त्वाभिनिवेशिनी{1. भो^ पा^-तत्त्वावबोधक |} प्रज्ञा सम्भवत्येवेति, भवत्येव प्रज्ञोपाययुगनद्धवाही मार्ग: | आर्याक्षयमतिनिर्देशे च ध्यानाक्षयतया प्रज्ञोपाययुगनद्धवाही मार्गोऽनुगन्तव्य: | एवमनेन क्रमेण बोधिसत्त्वस्य प्रज्ञाम् उपायं च सततं सत्कृत्य दीर्घकालाभ्यासेन भावयतो द्वादशावस्थाविशेषा भवन्ति । ता एवावस्था उत्तरोत्तरगुणप्रतिष्ठार्थेन भूमयो व्यवस्थाप्यन्ते । अधिमुक्तिचर्या- भूमेर्यावद् बुद्धभूमिरिति । तत्र यावत् पुद्गलधर्मनैरात्म्यतत्त्वं न साक्षात्करोति, केवलं दृढतराधिमुक्ति: | मारादिभिरप्यभेद्यो यदाधिमुक्तिबलेन{2. भो^ पा^-बलेनेव भावयति |}तत्त्वं भावयति, तदा दृढाधिमुक्तितोऽधिमुक्तिचर्याभूमिर्व्यवस्थाप्यते । अस्यामपि{3. भो^ पा^-अस्यां भूमौ |} भूमौ वर्तमानो बोधिसत्त्व: पृथग्जनोऽपि सर्वबालविपत्तिसमतिक्रान्तोऽसंख्येयसमाधिधारणी- विमोक्षाभिज्ञादिगुणान्वित आर्यरत्नमेघे पठ्यते । अस्या एव च मृदुमध्याधिमात्राधिमात्रातरावस्थाचतुष्टयेन चत्वारि निर्वेधभागीयानि व्यवस्थाप्यन्ते । तथा हि यदा [बाह्यार्थं विभावयता]{4. टूची^ पा^-सर्वधर्मनैरात्म्यं भावयता |} ईषत्स्पष्टो ज्ञानालोको भवति तदा ऊष्मगतनामकं निर्वेधभागीयं भवति । स चात्र महायान आलोकलब्धसमाधिरुच्यते । यदा तु स एव ज्ञानलोको मध्यमस्पष्टो भवति, तदा मूर्धनामकनिर्वेधभागीयं भवति, वृद्धालोकश्च समाधिरुच्यते । यदा तु स्पष्टतरो बाह्यार्थानाभासज्ञानालोको जायते, तदा विज्ञप्तिमात्रावस्थानात् क्षान्तिनामकं निर्वेधभागीयं भवति । एकदेशप्रविष्टश्च समाधिरुच्यते, ग्राह्याकारानुपलम्भप्रवेशात् । यदा तु ग्राह्यग्राहकाकार {5. भो^ पा^-ग्रहणाकार |}रहितम् अद्वयं ज्ञानं{6. भो^ पा^-ज्ञानमपि |} विभावयेत् तदाऽग्रधर्माख्यं निर्वेधभागीयं भवति । आनन्तर्यश्च स समाधिरुच्यते, तदनन्तरमेव तत्त्वप्रवेशात् । अत्र तावद् अधिमुक्तिचर्याभूमि । @227 इतरास्तु भूमय: संक्षेपत एकादशाङ्गपरिपूरिता व्यवस्थाप्यन्ते । तत्र प्रथमा भूमि: प्रथमं पुद्गलधर्मनैरात्म्यतत्त्वाधिगमाङ्गपरिपूरिता व्यवस्थाप्यते । तथा हि यदाऽग्रधर्मानन्तरं प्रथमतरं लोकोत्तरं सर्वंप्रपञ्चरहितं सर्वधर्मनि:स्वभावता- साक्षात्कारि स्फुटतरं ज्ञानम् उत्पद्यते, तदा बोधिसत्त्व: सम्यक्त्वन्यामाव{1. टूचीपाठे-न्यामाव |} क्रान्तितो दर्शनमार्गोत्पादात् प्रथमां भूमिं प्रविष्टो भवति । अत एवास्यां भूमौ प्रथमतोऽनधिगततत्त्वाधिगमाद् बोधिसत्त्व: प्रमुदितो{2. भो^ पा^-प्रमुदिता भूमिर्भवति |} भवति । तत एषा भूमि: प्रमुदितेत्युच्यते । अत्र च द्वादशोत्तरं दर्शनहेयं क्लेशशतं प्रहीयते । शेषास्तु भूमयो भावनामार्गस्वभावा: | तासु भावनाहेयास्त्रैधातुका: षोडश क्लेशा: प्रहीयन्ते । अस्यां च भूमौ बोधिसत्त्वस्य धर्मधातुसमुदागमताप्रबोधात् स्वार्थ इव परार्थे प्रवर्तनाद् दानपारमिताऽतिरिक्तरा भवति । स च बोधिसत्त्व: समधिगततत्त्वोऽपि{3. भो^ पा^-अधिगततत्त्वोऽपि |} वा यावन्न शक्नोति सूक्ष्मापत्तिस्खलितेषु सम्प्रजन्यविहारी भवितुं तावत् प्रथमा भूमि: | यदा तु शक्नोति, तदास्याङ्गस्य परिपूरितो द्वितीया भूमिर्व्यवस्थाप्यते । अत एवास्यां भूमौ सूक्ष्मापत्तिस्खलितासमुदाचारात् शीलपारमिताऽतिरिक्ततरा भवति । सर्वदौश्शील्यमलापगमाद् इयं भूमिर्विमलेत्युच्यते । स सूक्ष्मापत्तिस्खलितेषु सम्प्रजन्यविहारी भवति । यावन्न शक्नोति सकललौकिकं समाधिं समापत्तुं यथाश्रुतं चार्थम् आधर्तुं तावद् द्वितीयैव भूमि: | यदा शक्नोति, तदा तस्याङ्गस्य परिपूरितस्तृतीया भूमिर्व्यवस्थाप्यते । अस्यां च भूमौ बोधिसत्त्वस्य श्रुतधारण्या सर्वलौकिकसमाध्यभिनिर्हारार्थं सर्वदु:खसहनात्, क्षान्तिपारमिताऽतिरिक्ततरा भवति । तेषां समाधीनां लाभाद् इयं भूमिरप्रमाणं लोकोत्तरं ज्ञानावभासं करोतीति प्रभाकरीत्युच्यते । @228 स प्रतिलब्धलौकिकसकलसमाधिरपि यावन्न शक्नोति यथाप्रतिलब्धै- र्बोधिपक्षैर्धर्मैर्बहुलं विहर्तुं सर्वसमापत्तीनां{1. भो^ पा^-धर्मसमापत्ति |} च चित्तम् उपेक्षितुं तावत् तृतीया भूमि: | यदा तु शक्नोति तदा तस्याङ्गस्य परिपूरितश्चतुर्थी भूमिर्व्यवस्थाप्यते । अस्यां भूमौ बोधिसत्त्वस्याभीक्ष्णं काय{2. काय-भो^ न |} वाङ्मनोजल्पसमतिक्रमणाय बोधिपक्षैर्धर्मैर्विहरणात्, वीर्यपारमिताऽतिरिक्ततरा भवति । इयं च सकलक्लेशेन्धनदाहसमर्थस्य बोधिपक्षधर्मार्चिष उद्गतत्वाद् अर्चिष्मतीत्युच्यते । सोऽभीक्ष्णं बोधिपक्षधर्मविहारी भवति । यावन्न शक्नोति सत्यानि भावयन् संसारानभिमुखं निर्वाणाभिमुखं च चेतो व्यावर्तयितुम् उपायसंगृहीतान् बोधिपक्षान् धर्मान्{3. धर्मान्-भो^ न |} भावयितुम्, तावच्चतुर्थी भूमि: | यदा तु शक्नोति तदाऽस्याङ्गस्य परिपूरित: पञ्चमी भूमिर्व्यवस्थाप्यते । अत एवास्याम् इयम् उपायसंगृहीता बोधिपक्षभावना [परिपूरितेन]{4. भो^ पा^-[परिपूरितेन]|} सुष्ठु दु:खेन जीयते अभ्यस्यता इति सुदुर्जयेत्युच्यते । अस्यां चार्य{5. आर्य-भो^ न |} सत्याकारभावनाबहुलीकाराद् ध्यानपारमिता अतिरिक्ततरा भवति । उपायसंगृहीतबोधिपक्षबहुलविहारी च भवति । यावद् न शक्नोति संसारप्रवृत्तिप्रत्यवेक्षणान्निर्वित्सहया चित्तसन्तत्याऽनिमित्तविहारं समापत्तुं तावत् पञ्चमी भूमि: | यदा शक्नोति तदाऽस्याङ्गस्य परिपूरित: षष्ठी भूमिर्व्यवस्थाप्यते । अस्यां च बोधिसत्त्वस्य प्रतीत्यसमुत्पादभावनाविहारात् प्रज्ञापारमिताऽतिरिक्ततरा भवति । अत एव प्रज्ञापारमिताया अतिरिक्ततरत्वात् सर्वबुद्धधर्मेषु अभिमुखो{6. अभिमुखो-भो^ न |}'स्यां भूमौ वर्तत इति कृत्वा अभिमुखीत्युच्यते । सोऽनिमित्तविहारलाभी भवति । यावन्न शक्नोति निश्छिद्रम् अनिमित्तविहारं समापत्तुम्, तावत् षष्ठी भूमि: | यदा शक्नोति तदाऽस्याङ्गस्य परिपूरित: सप्तमी भूमिर्व्यवस्थाप्यते । अस्यामपि भूमौ बोधिसत्त्व: सर्वनिमित्तं निर्निमित्तेन प्रतिविध्यति @229 निमित्तकृतव्यवहारं च न विरोधयति । अतोऽस्याम् उपायपारमिताऽतिरिक्ततरा भवति । इयं च भूमिरनाभोगमार्गोपश्लेषात् सुष्ठु दूरङ्गमाद् दूरङ्गमा । स निश्छिद्रानिमित्तविहारी भवति । यावन्न शक्नोत्यनाभोगवाहिनम् अनिमित्तविहारं समापत्तुं तावत् सप्तमी भूमि: | यदा शक्नोति तदाऽस्याङ्गस्य परिपूरितोऽष्टमी भूमिर्व्यवस्थाप्यते । अस्यां च भूमौ अनाभोगेन कुशलपक्षयोगात् प्रणिधानपारमिताऽतिरिक्ततरा भवति । अनिमित्ताभोगाप्रकम्प्यत्वाद् इयम् अचलेत्युच्यते । सोऽनाभोगानिमित्तविहारी च भवति । यावन्न शक्नोति पर्यायनिरुक्त्यादिप्रभेदै: सर्वाकारसर्व{1. सर्व-भो^ न |}धर्मदेशनायां वशीभवितुं तावद् अष्टमी भूमि: | यदा शक्नोति तदाऽस्याङ्गस्य परिपूरितो नवमी भूमिर्व्यवस्थाप्यते । अस्यां च भूमौ बोधिसत्त्वस्य प्रतिसंविद्-विशेषलाभात् प्रज्ञाबलविशेषयोगाद् बलपारमिता- ‘तिरिक्ततरा भवति । सर्वाकारधर्मदेशनाकौशलतोऽनवद्यमतिविशेषलाभात् साधुमती भूमिरुच्यते । अस्यां च प्रतिसंविच्चतुष्टयलाभी भवति । यावन्न शक्नोति, बुद्धक्षेत्र- पर्षन्निर्माणादि दर्शयितुं परिपूर्णधर्मसम्भोगं सत्त्वपरिपाकं च कर्तुम्, तावद् नवमी भूमि: | यदा तु शक्नोति तदाऽस्याङ्गस्य परिपूरितो दशमी भूमिर्व्यवस्थाप्यते । अस्यां च निर्माणादिना सत्त्वपरिपाचनाय ज्ञानविशेषयोगाद् बोधिसत्त्वस्य ज्ञानपारमिताऽतिरिक्ततरा भवति । इयं च धर्मदेशनामेघै: अनन्तेषु लोकधातुषु धर्मप्रवर्षणाद् धर्ममेघेत्युच्यते । अपरैरपि स्कन्धपरिशुद्ध्यादिव्यवस्थापनै: भूमीनां व्यवस्थापनमस्ति, ग्रन्थविस्तरभयान्{2. भो^ पा^-अक्षरबाहुल्य |} न लिखितम् । स प्रतिलब्ध-निर्माणादिवशितोऽपि यावन् न शक्नोति सर्वस्मिन् ज्ञेये सर्वाकारम् असक्तम् अप्रतिहतं ज्ञानम् उत्पादयितुं तावद् दशमी भूमि: | यदा शक्नोति तदाऽस्याङ्गस्य परिपूरितो बुद्धभूमिर्व्यवस्थाप्यते । एतच्च @230 भूमिव्यवस्थापनम् आर्यसंधिनिर्मोचने निर्दिष्टम् । अस्याश्च बुद्धभूमे: सर्वाकारसकलसंपत्प्रकर्षपर्यन्तगमनान्नापरम् उत्कृष्टं स्थानान्तरमस्ति [तस्मात् तत: परं नास्ति भूमिव्यवस्था]{1. भो^ पा^-[तस्मात् तत: परं नास्ति भूमिव्यवस्था इति] |} इति । अस्याश्च बुद्धभूमेर्गुणपक्षप्रभेदो बुद्धैरपि न शक्यते सर्वाकारं वक्तुम् । तस्या अप्रमेयत्वात्, कथं पुन: अस्मत्सदृशै: | यथोक्तम् आर्यगण्डव्यूहे{2. देगे-का^ (अवतंसक-`ग’ 299) सं^- ॥1 ।57 ॥ पृ^ 21, दरभङ्गा |}- गुणैकदेश-पर्यन्तं नाधिगच्छेत् स्वयंभुव: | निरीक्ष्यमाणो{3. टूची पाठे-निरीक्ष्यमाणोऽपि |} बुद्धोऽपि बुद्धधर्मा ह्यचिन्तिया: ॥ इति । एतावत्तु संक्षेपेण वक्तुं शक्यते [{4. `स्वपरार्थसम्पत्ति………….इत्यत:…….श्रीदेवराजवचनेन’ अंश: संस्कृतेऽनुपलब्ध: |}स्वपरार्थसम्पत्तिप्रकर्षपर्यन्तगत:, अशेषदोषापगमनिष्ठां प्राप्य भगवान् बुद्धो धर्मकाये स्थित्वा सम्भोगनिर्माणकायाभ्याम् अनाभोगरूपेण अशेषजगदर्थं कुर्वन् यावत् संसारं विहरति । तस्मात् प्रेक्षावद्भि: सर्वगुणाकारेषु भगवत्सु श्रद्धा उत्पादनीया, तद्गुणपरिसाधनार्थं सर्वप्रकारेण प्रयतितव्यम् । त्रिकायादिविभागस्तु ग्रन्थविस्तरभयान्न लिख्यते । नयस्यानुसारेण सूत्रस्य चाथ सदुक्त्याऽस्य मार्गस्य जिनपुत्रकाणाम् । मयानल्पपुण्यं यदाप्तं च तेन परामेतु बुद्धिं जगन्मन्दमाशु ॥ भूपतिश्रीदेवराजवचनेन] कमलशीलेन भावनाक्रमस्य अयं संक्षेप: कृत: | भावनाक्रम: प्रथम: समाप्त: | @231 भावनाक्रमो द्वितीय: नमो मञ्जुश्रिये कुमारभूताय महायानसूत्रनयेऽनुप्रविश्यमानानां भावनाक्रम: संक्षेपत: कथ्यते । इह शीघ्रतरं सर्वज्ञतामधिगन्तुकामेन प्रेक्षावता तत्प्रापकहेतुप्रत्ययेष्वभियोग: करणीय: | एवं सर्वज्ञतेयं हेतुमन्तरेण नैव भाविनी, सर्वस्यापि सर्वदा सर्वज्ञत्व- प्रसङ्गात् । निरपेक्षत्वे कुत्रापि प्रतिघातो न स्यात्, न च सर्वेऽपि सर्वज्ञा भवन्ति । किं तर्हि ? कुत्रचित् कदाचित् केषुचिदुत्पत्ते: सर्वं हि वस्तु हेतुसापेक्षमेव । सर्वज्ञताऽपि कुत्रचित् कदाचित् केषुचिदेव सम्भाव्यते । नास्ति सा सर्वस्मिन् काले सर्वस्मिन् देशे सर्वेषु चेति नियतमेव हेतुप्रत्ययसापेक्षा । हेतुप्रत्ययेष्वपि अभ्रान्ता अविकला एव सेवनीया: | भ्रान्तहेतुनाऽनुष्ठाने सति सुदीर्घकालेनापि नाभीष्टफलप्राप्ति:, यथा-श्रङ्गात् पयोदोह इति । समग्रहेतुसेवनमन्तरेणापि न फलोत्पाद:, बीजादिष्वेकतमस्याप्य-भावेऽङ्कुरादिफलाभावात् । तस्मात् तत्फलं प्राप्तुकामेनाभ्रान्ता: समग्राश्च हेतु-प्रत्यया: सेवनीया: | के तावद् हेतु-प्रत्यया: फलभूताया: सर्वज्ञताया इत् इचेद् ? उच्यते, मादृशो जात्यन्धकल्पो यद्यपि तान् दर्शयितुं न समर्थस्तथापि भगवतैवाभिसम्बुद्ध्य यथा विनेयजनेभ्य उक्तं तथैव मया भगवद्वचनम(नुसृत्य)भिधीयते । भगवांस्तानवोचत्{1. देगे-का^ (तन्त्र `थ’ वैरोचनाभिसंबोधि-153) |}-“गुह्याधिपते{2. द्र^-प्र^ भा^ क्र^ |}, तत् सर्वज्ञज्ञानं करुणामूलं बोधिचित्तहेतुकम् उपायपर्यवसानम्” इति । तस्मात् सर्वज्ञतामधिगन्तुकामैरेतेषु त्रिषु करुणा- बोधिचित्तोपायेषु शिक्षितव्यम् । करुणया प्रेर्यमाणा बोधिसत्त्वा: सर्वसत्त्वानभ्युद्धर्तुमवश्यं प्रतिज्ञां करिष्यन्ति । अत: स्वात्मदृष्टिमपाकृत्य सुदीर्घकालाविच्छिन्नातिदुष्कर- साध्यपुण्यज्ञानसम्भारेषु आदरेण प्रवर्तयितव्यम् । तत्र प्रवृत्ता: परिपूर्ण- @232 पुण्यज्ञानसम्भारमवश्यं साधयिष्यन्ति । सम्भारपरिनिष्पत्तौ करतलगतेव सर्वज्ञता भविष्यति । अत: करुणामूलकत्वात् सर्वज्ञताया सा तावत् प्रथमतरमेव भावनीया । यथोक्तं आर्यधर्मसङ्गीतिसूत्रे{1. देगे-का^ (सूत्र `श’ 84) |}-“न{2. द्र^-शिक्षासमुच्चय:, पृ^ 151 दरभङ्गा |} भगवन्, बोधिसत्त्वेन अतिबहुषु धर्मेषु शिक्षितव्यम् । एको धर्मो भगवन्, बोधिसत्त्वेन स्वाराधित: सुप्रतिविद्ध: कर्त्तव्य: | तस्य सर्वबुद्धधर्मा: करतलगता भवन्ति । कतम एकधर्म: ? यदुत महाकरुणा” इति । महाकरुणापरिगृहीतत्वाद् भगवन्तो बुद्धा अधिगताशेषस्वार्थसम्पत्तयोऽपि सत्त्वधातुपर्यवसानपर्यन्तं तिष्ठन्ति । न श्रावक इवोपशान्ते निर्वाणनगरे प्रविशन्ति । सत्त्वान् व्यवलोक्य तच्छान्तं निर्वाणनगरं प्रज्वलदयोगृहवद् दूरत एव परित्यजन्ति, अतो भगवताम् अप्रतिष्ठितनिर्वाणहेतुस्तावत् सा महाकरुणैव । अत्र स करुणाभावनाक्रम: प्रथमप्रवेशादारभ्य अभिधातव्य: | सम्प्रति उपेक्षाभावनया सर्वसत्त्वेषु अनुनय-प्रतिद्यौ निरस्य समचित्तता प्रथमं निष्पादयितव्या । सर्वे सत्त्वा: सुखमेव कामयन्ते, न तु दु:खम् । अनादिमति च संसारे न कश्चित् सत्त्वो यो न मे शतशो बन्धुरभूदिति परिचिन्तयतस्तेषु को विशेष: स्यात्, यत: कस्मिश्चिदनुनय: कस्मिंश्चिच्च प्रतिघ: स्यात्, तस्मात् सर्वेषु सत्त्वेषु मया चित्तसमतैव कार्या । एवंविधेन मनसिकारेण मध्यस्थपक्षादारभ्य मित्रे शत्रौ चापि चित्तसमतामेव भावयेत् । सर्वसत्त्वेषु चित्तसमतां साधयित्वा ततो मैत्रीं भावयेत् । मैत्रीजलेन चित्तसन्ततिमभिषिच्य निलीनसुवर्णभूमिवत् कृत्वा उप्ते करुणाबीजेऽनायासेन तदत्यन्तं सुविपुलं भविष्यति । अतश्चित्तसन्ततिं मैत्र्या अधिवास्य तत: करुणां भावयेत् । सा च करुणा सर्वदु:खितसत्त्वदु:खापनयनेच्छाकाराऽस्ति । त्रैधातुका: सर्वसत्त्वा: त्रिविधदु:खतया यथायोगम् अत्यन्तदु:खितास्तदर्थं सर्वेषु सत्त्वेषु सा @233 भावनीया । {1. द्र^-प्र^ भा^ क्र^ |}तथा च ये तावन्नारकास्ते विविधचिरन्तनदीर्घ- कालिकदाहादिदु:खेषु निमग्ना एव भगवता वर्णिता: | तथा प्रेता अपि प्रायो दु:सहतीव्रक्षुत्तृट्दु:खाग्न्यभिसंशोषितमूर्तयो बहुदु:खमनुभवन्तीति वर्णिता: | तिर्यञ्चोऽपि परस्परभक्षणक्रोध-वध-हिंसादिभिरनेकविधं दु:खमनुभवन्तो दृश्यन्त एव । मनुष्या अपि कामपर्येषणाकार्पण्याद् अन्योऽन्यद्रोहोपघातकृतं प्रियविप्रयोगाप्रियसंयोगरूपं दारिद्र्यादिजनितं चाप्रमेयं दु:खमनुभवन्तो दृश्यन्ते । ये रागादिनानासंक्लेशपर्यवनद्धचित्ता:, ये च विविधकुदृष्टिगहननिमग्नास्ते सर्वेऽपि दु:खहेतु-(परिगृहीत) त्वात् प्रपातस्था इव अतिदु:KhitA एव । {2. द्र^-प्र^ भा^ क्र^ |}देवा अपि सर्वे विपरिणामदु:खदु:खिता एव । देवा अपि ये कामावचरास्तेऽपि नित्यच्यवनपतनादिभयशोकोपहता: कथं सुखिता नाम । संस्कारदु:खं तावत् कर्मक्लेशलक्षणहेतुपरतन्त्रस्वभावं प्रतिक्षणभङ्गुरस्वभावलक्षणं चेति सर्वजगद्- व्याप्तम् । {3. द्र^-प्र^ भा^ क्र^ |}तस्मात् सकलमेव जगद् दु:खाग्निज्वालान्त:प्रविष्टमवेत्य यथा दु:खं मम अप्रियं तथा अन्येषामपि तादृशम् इति चिन्तयता अहो बत, दु:खिता ममैते प्रियसत्त्वा: कथं तद्दु:खमुक्ता: स्युरिति स्वदु:खवत् तन्निवारणेच्छाकारया करुणया समाध्यवस्थायां सर्वचर्यासु वापि सर्वदा सर्वसत्त्वेषु भावनीया । प्रथमं तावद् मित्रपक्षेषु पूर्वोक्तविविधदु:खानुभवेष्वनुपश्यता भावनीया । तत: सत्त्वसमतया विशेषमपश्यता `सर्वसत्त्वा मे बन्धुभूता एव इति विचिन्तयता मध्यमपक्षेषु भावनीया । {4. द्र^-प्र^ भा^ क्र^ |}यदा तत्र मित्रपक्षवत् सा करुणा समप्रवृत्ता भवति, तदा दशसु दिक्षु सर्वसत्त्वेषु भावयेत् । यदा दु:खितप्रियशिशो: मातृवत् स्वयमात्मना अतिप्रियस्य दु:खत {5. द्र^-प्र^ भा^ क्र^ |}उद्धरणेच्छाकारा स्वरसवाही सर्वसत्त्वेषु समप्रवृत्ता कृपा भवति तदा सा निष्पन्ना भवति महाकरुणाव्यपदेशं च लभते । @234 प्रथमं तावद् मित्रपक्षे मैत्रीभावना सुखसंयोगेच्छाकारा भवति । (तदनु) कर्मश: मध्यस्थपक्षे शत्रुपक्षे चापि भावनीया । तथा चाभ्यस्ता सा करुणा कर्मश: सकलसत्त्वाभ्युद्धरणेच्छाकारा स्वरसेनैव प्रवर्तते । अत: मूलकरुणां भावयित्वा बोधिचित्तं भावयेत् । तद् बोधिचित्तं द्विविधम्-सांवृतं पारमार्थिकं च । तत्र संवृतं तावत् करुणया सकलसत्त्वाभ्युद्धरणं प्रतिज्ञाय `बुद्धो भवेयं जगतो हिताय’ इति अनुत्तरसम्यक्सम्बोधिप्रार्थनाकार: प्रथमश्चित्तोत्पाद: | तदपि शीलपरिवर्तोपदिष्टविधिना बोधिसत्त्वसंवर- स्थितेभ्योऽपरेभ्यस्तज्ज्ञेभ्यस्तच्चितमुत्पादयेत् । तथा संवृतबोधिचित्तमुत्पाद्य परमार्थबोधिचित्तोत्पादनार्थं प्रयतितव्यम् । तच्च परमार्थबोधिचित्तं लोकोत्तरं सर्वप्रपञ्चविगतं स्फुटतरं परमार्थगोचरं विमलम् अचलं निर्वातप्रदीपधारावन्निष्प्रकम्पम् । सत्कृत्य निरन्तरं दीर्घकालं यावद् शामथविपश्यनाभावनायोगेन तत्सिद्धिर्भविष्यति । आर्यसन्धिनिर्मोचने{1. देगे-का^ (सूत्र `च’ 34) |} यथा- “मैत्रेय, श्रावकाणां बोधिसत्त्वानां तथागतानां वा सर्वेऽपि येऽपि लौकिकलोकोत्तरा: कुशला धर्मा: (ते) शमथविपश्यनाफला वेदितव्या इति” | सर्वसमाधिसंगृहीतत्वादेतयोरुभयो: सर्वयोगिभि: सर्वदा शमथविपश्यने अवश्यं सेवनीये । तत्रैव चार्यसन्धिनिर्मोचने भगवताऽभिहितम्, तद्यथा{2. देगे-का^ (सूत्र `च’ 34) |}-“मया श्रावकाणां बोधिसत्त्वानां तथागतानां ये विविधसमाधयो दर्शिता:, ते सर्वे शमथविपश्यनासंगृहीता वेदितव्या:” इति । शमथभावनामात्रेणैव तावन्न योगिनाम् आवरणप्रहाणम्, अभिभवमात्रमेव तावत् क्लेशानां स्यात् । प्रज्ञालोकाभावे अनुशयप्रहाणासम्भवाद् नानुशयविघात: स्यात् । तस्मात्तत्रैव आर्यसन्धिनिर्मोचने{3. देगे-का^ (सूत्र `च’ 43) |} तावदुक्तम्-“ध्यानेन क्लेशानामभिभव:, प्रज्ञया अनुशयप्रतिघात इति” | आर्यसमाधिराजसूत्रेऽपि:{4. देगे-का^ (सूत्र `द’ 27) सं^ 9 परि^ पृ^ 49 दरभंगा |} @235 किं चापि भावेय्य समाधिलोके न चो विभावेय्य स आत्मसंज्ञाम् । पुन: प्रकुप्यन्ति किलेशु तस्य यथोद्रेकस्येह समाधिभावना ॥ नैरात्म्यधर्मान् यदि प्रत्यवेक्षते तान् प्रत्यवेक्ष्य यदि भावयेत् । स हेतु निर्वाणफलस्य प्राप्तये यो अन्यहेतुर्न स भोति शान्तये ॥ इति उक्तम् । बोधिसत्त्वपिटकेऽपि{1. देगे-का^ (सूत्र- ?) |}-“ये बोधिसत्त्वपिटकस्यैतद् धर्मपर्यायं न शृण्वन्ति, आर्यविनयधर्मं च न शृण्वन्ति, (ते) समाधिमात्रेण सन्तुष्टिलाभे सति अहं कारवशाद् आभिमानिका: पतिता: जातिजरारोगमरणशोकपरि- देवदु:खदौर्मनस्यकलहेभ्योऽपरिमुक्ता: षड्गतिसंसाराच्चापरिमुक्ता: दु:खस्कन्धेभ्यो- ‘पि अपरिमुक्ता एव । तान् सन्धाय तथागतेनैवमुक्तम्-परस्माद् अनुश्रोतारस्तु जरामरणपरिमुक्ता भविष्यन्तीति” | तस्मात् सर्वावरणानि प्रहाय सुविशुद्धज्ञानोत्पत्तिकामेन शमथे स्थित्वा प्रज्ञा भावनीया । आर्यरत्नकूटेऽपि{2. देगे-का^ (रत्नकूट `छ’ 146) |} तथैव भाषितम्, यथा- {3. द्र^-प्र^ भा^ क्र^ |}शीलं प्रतिष्ठाय समाधिलाभ: समाधिलाभाच्च हि प्रज्ञाभावना । प्रज्ञया ज्ञानं भवति विशुद्धं विशुद्धज्ञानस्य हि शीलसम्पत् ॥ इति ॥ @236 आर्यमहायानप्रसादप्रभावनसूत्रेऽपि{1. देगे-का^ (सूत्र 'प' 29) |} चोक्तम्-“कुलपुत्र, प्रज्ञाया असन्निधाने बोधिसत्त्वानां महायानश्रद्धा महायाने कथमप्युत्पस्यत इत्यहं न वक्ष्यामि । कुलपुत्र, अनेन पर्यायेणापि यथा बोधिसत्त्वानां या काचिद् महायानश्रद्धा महायाने उत्पत्स्यते सा सर्वा अविक्षिप्तचित्तेन धर्मार्थचिन्तनात् समुत्पद्यमाना वेदितव्या । शमथमन्तरा विपश्यनामात्रेण योगिनश्चित्तं विषयेषु विक्षिप्यते वाय्यन्तर्वर्तिप्रदीपवत् स्थिरं न भवति । अतश्च न ज्ञानालोक: परिस्फुटो भवति । तस्मादुभयं समं सेवितव्यम् । अत: आर्यमहापरिनिर्वाणसूत्रेऽप्युक्तम्{2. देगे-का^ (सूत्र- ?) |}- "श्रावकैस्तावत् तथागतगोत्रं न गोचरीक्रियते, समाधेर्भूयस्त्वात् प्रज्ञायाश्च अल्पत्वात् । बोधिसत्त्वै: अस्फुटतया गोचरीक्रियते प्रज्ञातिरेकात् समाधेश्चाल्प- त्वात् । तथागतस्तु सर्वं व्यवलोकयति शमथविपश्यनातुल्ययुक्तत्वाद्” इति । शमथबलेन वातैरक्षोभ्यप्रदीपवद् चित्तं विकल्पपवनैर्न प्रकम्पते । विपश्यनया तावत् सकलकुदृष्टिमलप्रहाणाद् अन्यैरभेद्यो भवति । यथा चन्द्रप्रदीपसूत्रे{3. देगे-का^ (सूत्र 'द’ 20) सं^-समाधिराजसूत्र 7 परि^ पृ^ 36 दरभंगा |}- “अकम्पिय: शमथबलेन भोति शैलोपमो भोति विपश्यनाय” | इत्युक्तम् । अत उभाभ्यां योग: करणीय इति स्थितम् । तत्रादौ तावद् योगावचरेण तेन शीघ्रं सुखं च शमथविपश्यनासिद्धेय शमथविपश्यनासम्भार: सेवनीय: | तत्र शमथसम्भार: कतम: ? अनुकूलदेशवास: अल्पेच्छता सन्तुष्टि: कृत्यबाहुल्यपरिहार: शीलविशुद्धि: अभिलाषादि- विकल्पपरित्यागश्च । तत्र पञ्चगुणयुक्तो हि देश: अनुकूलो ज्ञातव्य: | अकृच्छ्रेण वस्त्रभोजनादिप्राप्तया सुलब्ध:, दुर्जनामित्रादीनाम् अनवस्थानात् सुस्थानम्, @237 उपसर्गरहितस्थानत्वात् सुभूमि:, शीलेन समदृष्ट्या च युक्तानां मित्राणां सद्भावात् सन्मित्र:, दिवा बहुजनैरनाकीर्णत्वाद् रात्रौ चाल्पशब्दत्वात् सुयुक्त: | अल्पेच्छता कतमा ? प्रणीते बहुले वा चीवरादौ अनध्यवसानम् । सन्तुष्टि: कतमा ? अवरमात्रचीवरादिलाभेन य: सदा सन्तोष: | कृत्यबाहुल्यपरिहार: कतम: ? क्रयविक्रयादिकुत्सितकर्मपरिहार:, गृहस्थ- प्रव्रजितयो: परस्परमत्यालापस्य प्रशंसायाश्च परिहार:, ओषधिनिर्माणनक्षत्र- गणनादिपरिहारश्च । शीलविशुद्धि: कतमा ? संवरद्वयेऽपि प्रकृतिसावद्यप्रज्ञप्तिसावद्य- विषयकशिक्षापदानामवियोग:, प्रमादेन भङ्गेऽपि त्वरितमेव पश्चात्तापेन अनुधर्माचरणम्, श्रावकसंवरे पाराजिके यन्निष्प्रतिकारत्वाभिधानं तस्मिन् सत्यपि पश्चात्ताप:, अनागते चाकरणमनसिकार: (करणीय:) इति । येन चित्तेन तत् कर्म कृतम्, तच्चित्तस्य नि:स्वभावताया: प्रत्यवेक्षणेन सर्वधर्मनि:स्वभावतायाश्च भावनया तच्छीलविशुद्धिरेव वक्तव्या । एतत् (सर्वं) आर्याजातशत्रुकौकृत्यविनोदनसूत्राद्{1. देगे-का^ (सूत्र 'छ’ 211-268) |} अवगन्तव्यम् । तस्माद् अकौकृत्येन भावनायाम् अभियोग: करणीय: | कामभोगेष्वपि इह (जन्मनि) जन्मान्तरे च भाविनो विविध दोषान् मनसिकृत्य तेषु विकल्प: परिहर्त्तव्य: | एतावता सांसारिका भावा: प्रियोऽप्रियो वापि एतत्सर्वं विनाशधर्मि अस्थिरं च । निश्चयेन एतेषां सर्वेषां ममापि च अवश्यम्भाविनि वियोगे भाव्यमाने कथमेतेषु मम अध्यवसानादिर्युज्यत इति भावनया सर्वे विकल्पा: परिहर्त्तव्या: | विपश्यनासम्भार: कतम: ? सत्पुरुषाश्रय:, बहुश्रुतपर्येषणा योनिशोमनसिकारश्च । तत्र कीदृश: सत्पुरुष आश्रयणीय इति चेत् ? यो बहुश्रुत: प्रसन्नवाक्, कारुणिक: संवेगसहश्च । तत्र बहुश्रुतपर्येष्टि: कतमा ? यत् सादरं भगवतो द्वादशाङ्गप्रवचनस्य नेयनीतार्थयोश्च अधिकं श्रवणम् । इत्थम् @238 आर्यसन्धिनिर्मोचने{1. देगे-का^ (सूत्र 'च’ 35) |}- “यथेच्छम् आर्याख्यानाश्रवणं हि विपश्यनाविघ्न:”- इत्युक्तम् । तत्रैव च{2. देगे-का^ (सूत्र 'च' 34)|} “विपश्यना श्रवणमननाभ्यामुपजायमानपरिशुद्ध- दृष्टेर्हेतोरुत्पद्यते”-इत्यप्युक्तम् । आर्यनारायणपरिपृच्छायाम्{3. देगे-का^ (सूत्र 'न’ 92) इदं सूत्रं 'आर्यसर्वपुण्यसमुच्चयसमाधिसूत्र’ तोऽभिन्नम् |} अपि-{4 शिक्षासमुच्चय: परि^ 10, पृ^ 105 |}”श्रुतवत: प्रज्ञागमो भवति । प्रज्ञावत: क्लेशा: प्रशाम्यन्ति”-इत्युक्तम् । योनिशोमनसिकार: कतम: ? यश्च नेयनीतार्थसूत्रादिषु अविपरीतनिश्चय: | तादृशे निर्विशङ्के बोधिसत्त्व भावनायाम् ऐकान्तिको निश्चय: समुपजायते । अन्यथा संशयेन दोलायमाने याने स्थित: सन् शृङ्गाटकमध्यगतपुरुष इव कुत्रापि एककोटिकनिश्चयवान् न भविष्यति । योगिना सर्वदा मत्स्यमांसादिकं परिहृत्य अप्रतिकूलं भोजनं नियतमात्रया भोक्तव्यम् । इत्थं सञ्चितसकलशमथविपश्यनासम्भारेण तेन बोधिसत्त्वेन भावनायां प्रवेश: करणीय: | {5 द्र^-तृ^ भा^ क्र^ |}तत्र प्रथमं तावद् योगी भावनाकाले सर्वमितिकरणीयं परिसमाप्य कृतमूत्रपुरीष: कण्टकस्वरादिरहिते मनोऽनुकूले प्रदेशे स्थित्वा मया सर्वसत्त्वा बोधिमण्डे निष्पादयितव्या इति विनिश्चयन् सकलजगदभ्युद्धरणाशयो महाकरुणाम् आमुखीकृत्य दशदिगवस्थितान् सर्वबुद्धबोधिसत्त्वान् पञ्चाङ्गेन प्रणिपत्याग्रतो बुद्धबोधिसत्त्वान् पटादौ स्थापयित्वा अन्यत्र वा यथावत् तेभ्यश्च यथारुचि पूजास्तवनं कृत्वा स्वपापं प्रदेश्य सकलस्य जगत: पुण्यमनुमोद्य मृदुतरसुखासने वैरोचनभट्टारकबद्धपर्यङ्केण अर्धपर्यङ्केन वा निष्पाद्य नात्युन्मीलिते नातिनिमीलिते नासिकाग्रविन्यस्ते चक्षुषी कृत्वा नातिनम्रं नातिस्तब्धं ऋजुकायं प्रणिधायान्तर्मुखावर्जित-स्मृतिरुपविशेत् । तत: स्कन्धौ समौ स्थापयेत् । शिरो नोन्नतं नावनतम् एकपार्श्वे निश्चलं स्थापयितव्यम् । किं तर्हि, नाभिप्रगुणा नासिका स्थापयितव्या । दन्तोष्ठं मृदु स्थापनीयम् । जिह्वा @239 चोपरि दन्तमूले स्थापनीया । आश्वास-प्रश्वासास्तु न सशब्दा नापि स्थूला नापि त्वरिता: करणीया: | किन्त्वसंलक्ष्यमाणा मन्दं मन्दमनाभोगेन यथा प्रविशेयुर्निर्गच्छेयुर्वा तथा करणीयम् । तत्र प्रथमं तावद् शमथो निष्पादयितव्य: | बाह्यविषयेषु चित्तविक्षेपं प्रशाम्य आभ्यन्तरालम्बने सततम् अनायासं प्रवृत्त्य प्रीतप्रश्रब्धस्वरस- वाहिचित्तावस्थानमेव शमथ इत्युच्यते । तस्मिन् शमथाश्रयणसमये यस्तत्त्वविचार:, सा विपश्यना । यथा आर्यरत्नमेघे{1. देगे-का^ (सूत्र 'व’ 92)|}-“शमथश्चित्तैकाग्रता, विपश्यना भूतप्रत्यवेक्षा” {2. द्र^-तृ^ भा^ क्र^ |}इत्युक्तम् । आर्यसन्धिनिर्मोचनेऽपि{3. देगे-का^ (सूत्र 'च’ 26)|}-“भगवन्, कथं शमथपरिगवेषणा विपश्यनाकौशलं चेति ? उच्यते-मैत्रेय, धर्मोपचारो मया व्यवस्थापित:, तदयथा-सूत्र-गेय-व्याकरण-गाथोदान-निदान-अवदान-इतिवृत्तक-जातक- वैपुल्य-अद्भुतधर्म-उपदेशवर्गा: बोधिसत्त्वेभ्य आख्याता: तान् बोधिसत्त्व: संश्रुत्य सन्धार्य स्वाध्यायमभ्यस्य मनसा सुपरीक्ष्य दृष्ट्या सुप्रतिविध्य एकाकी विविक्तस्थ: अन्त:प्रतिसंलीन: यथासुचिन्तितान् तानेव धर्मान् मनसिकृत्य येन चित्तेन मनसिकार:, तदेव चित्तम् अन्तराभिमुखं कृत्वा सततं चिन्तनेन मनसिकरोति । तथा प्रविश्य तत्र बहुलस्थिते तस्मिन् या हि कायप्रश्रब्धि: चित्तप्रश्रब्धिश्च सैव शमथ इति । एतदर्थं बोधिसत्त्व: शमथं परिगवेषयति, तेन च कायप्रश्रब्धिश्चित्तप्रश्रब्धिश्च प्राप्येते । ते (काय-चित्तप्रश्रब्धी) अधिगम्य तत्रैव स्थित: सन् चित्तविक्षेपं प्रहाय (तत:) यथा चिन्तितान् धर्मान् अन्त:समाधिगोचरान् प्रतिबिम्बनिभान् प्रत्यवेक्षते अधिमोक्षं च करोति । तथाविधानां समाधिगोचराणां प्रतिबिम्बनिभानां तज्ज्ञेयार्थविवेचना, प्रविवेचना, परिकल्पना, पर्यवेक्षणा, क्षान्ति:, छन्द:, प्रविभाग: दर्शनम् अधिगमश्चेति, एषैव विपश्यनेत्युच्यते । एतत्प्रकारकं बोधिसत्त्वानां विपश्यनाकौशलम्” इति । @240 तत्र शमथाभिनिर्हरिकामो (योगी) प्रथमं तावत् सर्वं तथतापरायणं तथताप्राग्भारं तथताप्रयणम् इति सूत्रगेयादिसकलप्रवचनं संगृह्य तत्र चित्तम् उपस्थापयेत् । एतावता कियदाकारेण तत्र संगृहीतसर्वधर्मे स्कन्धादौ चित्तम् उपस्थापयेत् । एवमेव यथादृष्ट-यथाश्रुततथागतविग्रहे चित्तं स्थापयितव्यम् । आर्यसमाधिराजे{1. देगे-का^ (सूत्र 'द’ 13) सं^ समाधिराजसूत्र-पृ^ 21, दरभंगा |}- यथा- सुवर्णवर्णेन समुच्छ्रयेण समन्तप्रासादिकु लोकनाथ: | यस्यात्र आलम्बनि चित्तु वर्तते समाहित: सोच्यति बोधिसत्त्व: ॥ इत्युक्तम् । तथा यदिष्टमालम्बनं तत्र चित्तं स्थापयित्वा तत्रैव उपर्युपरि चित्तं सततं स्थापयेत् । उपस्थाप्य तत्र चित्तम् 'एवं न्विदम्’ इति परीक्षते । किम् आलम्बनं सम्यग् गृह्यते, (किं) वा (तत्रैव) लीयते अथवा बाह्यविषयव्यासक्त्या विक्षिप्यते’ इति (सर्वदा मुहुर्मुहु:) परीक्षितव्यम् । {2. द्र^-प्र^ भा^ क्र^ |}तत्र यदि स्त्यानमिद्धाभिभूतत्वेन चित्तं लीनं लयाभिशङ्का वा दृश्यते (तदा) तत्कालं {3. द्र^-प्र^ भा^ क्र^ |}प्रमोद्यवस्तुनि तथागतविग्रहादौ वा आलोकसंज्ञायां वा मनसिकार: कर्त्तव्य: | तदनु लयम् उपशाम्य यथा तस्मिन्नेवालम्बने अतिस्फुटम् आलम्बनचित्तं दृश्येत तथा करणीयम् । {4. द्र^-तृ^ भा^ क्र^ |}यदा तु जात्यन्धवद् अन्धकारप्रविष्टपुरुषवद् वा विनिमीलिताक्षवद् वा चित्तम् आलम्बनम् अतिस्फुटतरं न पश्यति तदा लीनं वेदितव्यम् । यदा बाह्यरूपादौ तद्गुणकल्पनया परिधावनेन अन्यमनसिकारेण पूर्वानुभूतविषय- कामनया चित्तौद्धत्यम् औद्धत्यशङ्का वा दृश्येत तदा सर्वसंस्कारेषु अनित्यदु:खादिमन:संवेगस्थानीयेषु वस्तुषु मनसिकार: करणीय: | तदनु विक्षेपम् @241 उपशाम्य स्मृति-सम्प्रजन्यरज्जुना मनोनागं तस्मिन् आलम्बनस्तम्भ एव बध्नीयात् । {1. द्र^-प्र^ भा^ क्र^ |}यदा लयौद्धत्ये न भवत: तदालम्बने च चित्तप्रशमवाहितां पश्येत् तदा आभोगशिथिलीकरणाद् उपेक्षया तत्र यावदिच्छं तिष्ठेत् । इत्थं भावितशमथस्य तस्य कायिकी चैतसी च प्रश्रब्धिर्भविष्यति । आलम्बने च चित्तं यथेच्छं स्ववशे भविष्यति । तदा शमथो निष्पन्न इति वेदितव्य: | शमथं निष्पाद्य तत: विपश्यनां भावयेत् । एवं च चिन्तनीयम्-भगवत: सर्वं वचनजातं सुभाषितम्, साक्षात् परम्परया वा तत्त्वाभिव्यञ्जकं तत्त्वपरायणं चैव । आलोकोदयात् तमोनिरासवत् तत्त्वज्ञानेन सर्वदृष्टिजालविगमो भविष्यति । न शमथमात्रेण ज्ञानविशुद्धि:, आवरणान्धकारनिरसनं च भविष्यति । प्रज्ञया तत्त्वस्य सम्यग्भावने सति ज्ञानविशुद्धिर्भविष्यति, प्रज्ञयैव च तत्त्वमवगम्यते, प्रज्ञयैव तावद् आवरणानि सम्यक् प्रहीयन्ते । तस्मान्मया शमथे स्थित्वा प्रज्ञया तत्त्वं पर्येषितव्यम् । नैव शमथमात्रेण सन्तोष: करणीयम् इति विचारणीयम् । कीदृशं तत्तत्त्वमिति चेत् ? यत् परमार्थत: सर्ववस्तुपुद्गलधर्मात्मशून्यता, तत् प्रज्ञापारमितया अधिगम्यते, नान्यथा । यथोक्तम् आर्यसन्धिनिर्मोचने{2. देगे-का^ (सूत्र 'च’ 47) |}- “भगवन् कया पारमितया बोधिसत्त्व: धर्माणां नि:स्वभावतां गृह्णाति ? अवलोकितेश्वर, प्रज्ञापारमितया गृह्णाति” इति । तस्मात् शमथे स्थितो भूत्वा प्रज्ञां भावयेत् । तत्रैवं योगी निरूपयते-न पुद्गल: स्कन्धधात्वायतनव्यतिरिक्त उपलभ्यते । न चापि पुद्गल: स्कन्धादिस्वभाव: | (यत:) स्कन्धादयस्तावद् अनित्या नानास्वभावाश्च {3. द्र^-तृ^ भा^ क्र^ |}पुद्गलस्य च नित्यैकरूपेण परैरुपकल्पितत्वात् । नापि तत्त्वान्यत्वाभ्याम् अनभिलाप्यपुद्गलस्य वस्तुत्वं युक्तम् । वस्तुसत: प्रकारान्तराभावात् । तस्माद् तद्यथा भ्रम एवायं लोकस्य यदुताहं ममेति विचारयितव्यम् । @242 धर्मनैरात्म्यमपि एवं भावनीयम् । धर्म इति संक्षेपेण पञ्च स्कन्धा:, द्वादश आयतनानि, अष्टादश धातवश्च । तत्र ये स्कन्धायतनधातुषु रूपिणस्ते न परमार्थत: चित्ताकारव्यतिरिक्ता:, तान् परमाणुशो विभज्य परमाणूनामपि अंशस्वभावतां प्रत्यवेक्ष्य नितरां तत्स्वभावो नावधार्यते । {1. द्र^-तृ^ भा^ क्र^ |}तस्माद् अनादिकालिकवितथरूपाद्यभिनिवेशवशात् स्वप्नोपलभ्यमानरूपादिप्रतिभास- वद् बालानां चित्तमेव बहि: विच्छिन्नमिव रूपादिप्रतिभासं ख्याति । रूपादिस्तु तत्र न परमार्थत: चित्ताकारव्यतिरिक्त इति विभावयेत् । तस्मात् चित्तमात्रमिदं त्रैधातुकमिति चिन्तयेत् । {2. द्र^-तृ^ भा^ क्र^ |}स एवं चित्तमेव सकलधर्मप्रज्ञप्तिकं निश्चित्य तत्र प्रत्यवेक्ष्य च सर्वधर्माणां स्वभाव: प्रत्यवेक्षितो भवतीति चित्तस्वभावमपि प्रत्येवक्षते । स एवं विचारयति । चित्तमपि परमार्थतो न सत्यं युज्यते । यदा हि अलीकस्वभावरूपाद्याकारोपग्रहेण चित्तमेव चित्राकारं प्रतिभासते, तदा सत्यत्वं कुत्र भवेत् । यथा रूपादि अलीकं तथा चित्तमपि तदव्यतिरिक्तत्वाद् अलीकमेव । {3. द्र^-तृ^ भा^ क्र^ |}यथा चित्राकारतया रूपादयो नैकानेकस्वभावा:, तथा चित्तमपि तदव्यतिरेकेण नैकानेकस्वभावम् । तस्माद् चित्तं मायोपमादिस्वभावमेव । यथा चित्तं तथा सर्वेऽपि धर्मा मायादिस्वभावसंनिभा एवेति चिन्तयेत् । तेनैवं प्रज्ञया चित्तस्वभावे प्रत्यवेक्षमाणे चित्तं परमार्थत: अभ्यन्तरेऽपि नोपलभ्यते, बहिरपि नोपलभ्यते, नोभयमन्तरेणापि नोपलभ्यते, अतीतमपि चित्तं नोपलभ्यते, अनागतमपि नोपलभ्यते, प्रत्युत्पन्नमपि नोपलभ्यते । नापि चित्तमुत्पद्यमानं कुतश्चिदप्यागच्छति, नापि निरुध्यमानं क्वचिदपि संनिलयं गच्छति । चित्तं तावद् अग्राह्यम् अनिर्देश्यम् अरूपं च । यद्धि अनिर्देश्यम् अग्राह्यम् अरूपं च, तस्य कीदृशस्तावत् स्वभाव: ? तथा आर्यरत्नकूटे{4. देगे-का^ (रत्नकूट 'छ’ 139) |} यथोक्तम्- “चित्तं हि काश्यप, परिगवेष्यमाणं न लभ्यते, यन्न लभ्यते तन्नोपलभ्यते, यच्च नोपलभ्यते तन्नातीतं @243 नानागतं न प्रत्युत्पन्नम्” इति विस्तर: | एवं हि परीक्ष्यमाणे तस्य चित्तस्य नादिं समनुपश्यति, नान्तं समनुपश्यति, न मध्यं समनुपश्यति । यथा चित्तम् अन्त-मध्यरहितं तथा सर्वधर्मा अपि अन्त-मध्यरहिता एवावगन्तव्या: | तेनेत्थं चित्तम् अन्त-मध्यरहितं परिज्ञाय न कोऽपि चित्तस्वभाव: उपलभ्यते । येनापि चित्तं परीक्ष्यते तदपि शून्यं प्रतिविध्यते । तस्मिन् प्रतिविध्यमाने चित्ताकारतया विठपितस्वभावोऽपि रूपादिस्वभावो न समनुदृश्यते । एवं प्रज्ञया सर्वधर्मस्वभावस्य असमनुदर्शनात् स रूपं नित्यमनित्यं वा, शून्यमशून्यं वा, सास्रवमनास्रवं वा, उत्पन्नमनुत्पन्नं वा, सद्-असद् वेति न विकल्पयति । यथा रूपं न विकल्पयति तथा वेदना-संज्ञा-संस्कार-विज्ञानान्यपि न विकल्प- यति । असिद्धे धर्मिणि तद्विशेषणानामप्यसिद्धत्वात् कथं तत्र विकल्पयेदिति । तदेवं प्रज्ञया परीक्ष्यमाणे यदा योगी कमपि वस्तुस्वभावं परमार्थत: नावधारयति तदा निर्विकल्पे समाधौ प्रतिपन्नो भवति, सर्वधर्मनि:स्वभावतां चावगच्छति । यस्तावत् प्रज्ञया वस्तुस्वभावं प्रत्यवेक्ष्य (अपि तं) न भावयति, केवलम् अमनसिकारभावनाम् एव करोति, तस्य न निवर्तन्ते कदाचिदपि विकल्पा:, न च भविष्यति नि:स्वभावतावबोध:, प्रज्ञाऽऽलोकाभावात् । इत्येवं सम्यक्प्रत्यवेक्षण- जनित: यथावदविपरीतज्ञानाग्नि: अरणिमन्थनोद्भूताग्निवत् (समस्त) कल्पनापादपान् धक्ष्यतीति-भगवतोक्तम् । यथोक्तम् आर्यरत्नमेघसूत्रेऽपि{1. देगे-का^ (सूत्र 'वा’ 92) |}- “स एवम् अपक्षालकुशल: सर्वप्रपञ्चविगमाय शून्यताभावनायां योगमापद्यते । स शून्यताभावनाबहुलो येषु येषु स्थानेषु चित्तं प्रसरति, चित्तम् अभिरमते, तानि तानि स्थानानि स्वभावत: परिगवेषमाण: शून्यं प्रतिविध्यति । यदपि चित्तं तदपि परीक्ष्यमाणं शून्यं प्रतिविध्यति । येनापि चित्तेन परीक्षते, तदपि स्वभावत: परिगवेष्यमाणं शून्यं प्रतिविध्यति । स एवम् उपपरीक्षमाणो निर्निमित्तायां योगमापद्यते”{2. द्र^-तृ^ भा^ क्र^ |} इति । अनेन तावत् पर्यवेक्षणपूर्वङ्गम: निर्निमित्तताप्रवेशो दर्शित: | प्रज्ञया वस्तुस्वभावम् @244 अविचार्य अमनसिकारमात्रेण अविकल्पताप्रवेश: असम्भवीति अतिस्फुटं निर्दिश्यते । इत्येवं स प्रज्ञया रूपादिवस्तुस्वभावं यथायथं सम्यक् परीक्ष्य ध्यायति, न तु रूपादौ स्थित्वा । नेहपरलोकयोर्मध्ये स्थित्वा ध्यायति, तेषां रूपादीनाम् अनुपलभ्यमानत्वात्, अत एव तद् 'अप्रतिष्ठितध्यानम्’ इत्युच्यते । प्रज्ञया सकलवस्तुस्वभावतां निरूप्य यस्माद् अनुपलम्भं ध्यायति, तस्मात् प्रज्ञोत्तरध्यायी इत्युच्यते । यथा च आर्यगगनगञ्ज-आर्यरत्नचूडादिषु निर्दिष्टम् । {1. द्र^-तृ^ भा^ क्र^ |}स एवं पुद्गलधर्मनैरात्म्यमयं तत्त्वमवतीर्ण:, अपरस्य परीक्षणीयस्य दर्शनीयस्य चाभावाद् वितर्कविचाराभ्यामुपरतेन अनभिलाप्यैकरसेन मनसा स्वरसवाहिना अनभिसंस्कारतस्तत्त्वमेव स्फुटतरं भावयन् तिष्ठेत् । तत्र च स्थितश्चित्तसन्तानं न विक्षिपेत् । यदान्तररागादिना चित्तं बहिर्धा विक्षिपेत् तदा विक्षेपं विदित्वा शीघ्रम् अशुभभावनादिना विक्षेपम् उपशमय्य शीघ्रं तथतायां पुनश्चित्तम् उपर्युपरि प्रेरयेत् । यदा तु तत्रानभिरतं चित्तं पश्येत् तदा समाधेर्गुणदर्शनात् अभिरति तत्र भावयेत् । विक्षेपे च दोषदर्शनाद् अरतिं प्रशमयेत् । अथ स्त्यानमिद्धाभिभवाद् यदा अस्फुटप्रचारतया लीनं चित्तं पश्येत्, | लयाभिशङ्कितं वा तदा पूर्ववत् प्रमोद्यवस्तु मनसिकृत्य लयम् उपशमयेत् । पुनस्तदेव तत्त्वालम्बनम् अतिदृढतरं गृह्णीयात् । यदि तदा पूर्वहसितरमितान्यनुस्मृत्य चित्तम् अन्तरा समुद्धतं पश्येत् औद्धत्याभिशङ्कितं वा तदा पूर्ववत् अनित्यादिसंवेगवस्तुमनसिकाराद् विक्षेपं शमयेत् । तत: पुनस्तदैव तत्त्वे चित्तानभिसंस्कारवाहितायां च यत्नं कुर्वीत । अथ यदा लयौद्धत्याभ्यां विविक्ततया समप्रवृत्तं स्वरसवाहि (स्फुटतरं) तत्रैव तत्त्वे चित्तम् उत्पद्यते तदाभोगशिथिलीकरणाद् उपेक्षणीयम् । यदि समप्रवृत्ते चिते आभोग: क्रियते तदा चित्तं विक्षिप्यते । लीनेऽपि चिते सति यदि आभोगो न क्रियते तदा अतिलीनत्वाद् विपश्यनारहितं चित्तं अन्धपुरुषवत् भविष्यति । तस्मात् चिते लीने सति आभोगं @245 कुर्वीत, समप्रवृत्ते च आभोगं नैव कुर्वीत । {1. द्र^-तृ^ भा^ क्र^ |}यदा च विपश्यनां भावयेत् प्रज्ञातिरिक्ततरा भवेत्, तदा शमथस्याल्पत्वात् प्रवातस्थित प्रदीपवत् प्रचलत्वाच्चित्तस्य न स्फुटतरं तत्त्वदर्शनं भवेत् । अतस्तदा शमथो भावयितव्य: | शमथस्याधिक्येऽपि प्रज्ञा भावयितव्या । यदा उभयं समप्रवृत्तं तदा अनभिसंस्कारेणैव तावत् स्थातव्यं यावत् काय-चित्तपीडा न भवेत् । सत्यां तु कायादिपीडायां तदन्तरा सकलमेव लोकं मायामरीचि-स्वप्न-जलचन्द्रोपमप्रतिभास इव व्यवलोक्य इत्थं चिन्तयेत्-'अमी सत्त्वा एवं-विधर्मगाम्भीर्यानवबोधनेन संसारे संक्लिष्टा: | ततोऽहं तथा करिष्यामि यथा ते तां तां धर्मताम् अवबोधयेयु:’ इति चिन्तयन् महाकरुणां बोधिचित्ताभिमुखीं कुर्वीत । ततो विश्रम्य पुनरपि तथैव सर्वधर्मनिराभासं समाधिमवतरेत् । चित्तातिखेदे सति तथैव विश्रमेत् । अयं तु शमथविपश्यनायुगनद्धवाही मार्ग: सविकल्पनिर्विकल्पप्रतिबिम्बमालम्बते । {2. द्र^-तृ^ भा^ क्र^ |}एवं योगी अनेन क्रमेण एकघटिकाम् अर्धप्रहरम् एकप्रहरं वा यावदिच्छेत् तावत्कालपर्यन्तं तत्त्वं भावयन् तिष्ठेत् । इदं तावद् अर्थप्रविचयध्यानं आर्यलङ्कावतारे निर्दिष्टम् । तत: समाधेर्व्युत्थाय यथेच्छं पर्यङ्कमभित्त्वैवं अनुविचिन्तयेत्-'अमी सर्वे धर्मा: परमार्थत: नि:स्वभावा: सन्तोऽपि संवृत्या व्यवस्थिता एव । तथाऽसति कर्मफलसम्बन्धादय: कथं व्यवस्थाप्येरन् । भगवता चोक्तम्{3. देगे-का^ (सूत्र 'च’ 174) सं^-लङ्कावतारसूत्र ॥ 10, 429 ॥, पृ^ 135 दरभङ्गा |}- भावा विद्यन्ति संवृत्या परमार्थे न भावका: | इति । अमी बालमतय: सत्त्वा नि:स्वभावेषु भावेषु भावादिं समारोप्य विपर्यस्तबुद्धयो भवन्ति, चिरकालं संसारचक्रं परिभ्रमन्ति । ततोऽहं करिष्यामि @246 यद् अनुत्तरपुण्यज्ञानसम्भारं परिपूर्य तत: सर्वज्ञपदं प्राप्य तेभ्य: धर्मताम् अवबोधयेयम् इति विचिन्तयेत् । {1. द्र^-तृ^ भा^ क्र^ |}अथ शनै: पर्यङ्कं भित्वा दशदिग्व्यवस्थितान् सर्वबुद्धबोधिसत्त्वान् प्रणिपत्य तेभ्यश्च पूजास्तोत्रोपहारं कृत्वा आर्यभद्रचर्यादिमहाप्रणिधानं प्रणिदधीत । तत: शून्यताकरुणागर्भसकल- दानादिपुण्यज्ञानसम्भारोपार्जनेऽभियोग: करणीय: | तथा च सति तद्ध्यानं सर्वाकारवरोपेतशून्यताम् अभिनिर्हरति । यथोक्तम् आर्यरत्नचूडसूत्रे{2. देगे-का^ (रत्नकूट 'छ’ 220) |}-स मैत्रीसंनाहसंनद्धो महाकरुणाधिष्ठानप्रतिष्ठित: सर्वाकारवरोपेतं शून्यताकाराभिनिर्हृतं ध्यानमातिष्ठते । तत्र कतमा सर्वाकारवरोपेता शून्यता ? या न दानविकला शीलविकला क्षान्तिविकला वीर्यविकला ध्यानविकला प्रज्ञाविकलोपायविकलेत्यादिविस्तर: | बोधिसत्त्वस्तावत् सर्वसत्त्वपरिपाकं कुर्यात्, क्षेत्र-काय-बहुपरिवारसम्पत्त्यु- पायदानादिकुशलं चावश्यम् आसेवेत । तथा चासति या हि बुद्धानां क्षेत्रादिसम्पत्तिरुक्ता सा कस्य फलं स्यात् ? तस्मात् सर्वाकारवरोपेतस्य तस्य सर्वज्ञताज्ञानस्य दानाद्युपायै: परिपूरितत्वादेव भगवता 'तत् सर्वज्ञज्ञानं उपायपर्यवसानम्’ इत्युक्तम् । अत: बोधिसत्त्वेन दानाद्युपाया अपि सेवितव्या:, न केवला शून्यता । आर्यसर्वधर्मवैपुल्यसंग्रहसूत्रेऽप्येवम्{3. देगे-का^ (सूत्र 'ज’ 183) इदं सूत्रं 'आर्य-सर्वधर्मवैदल्यसंग्रहसूत्र’ तोऽभिन्नम् |} अभिहितम्-{4. द्र^-तृ^ भा^ क्र^ |}”योऽयं मैत्रेय, षट्पारमितासमुदागमो बोधिसत्त्वानां सम्बोधाय तं ते मोहपुरुषा एवं वक्ष्यन्ति-प्रज्ञापारमितायामेव बोधिसत्त्वेन शिक्षितव्यम्, किं शेषाभि: पारमिताभिरिति । तेऽन्या: पारमिता दूषयितव्या मस्यन्ते । तत् किं मन्यसे अजित, दुष्प्रज्ञ: स काशिराजोऽभूद् येन कपोतार्थेन श्येनाय स्वमांसानि दत्तानि ? मैत्रेय आह-नो हीदं भगवन् । भगवान् आह-यानि मया मैत्रेय, बोधिसत्त्वचर्यां चरता षट्पारमिताप्रतिसंयुक्तानि कुशलमूलान्युपचितानि, अपकृतं नु तै: कुशलमूलै: ? मैत्रेय आह-नो हीदं भगवन् । भगवान् आह- @247 त्वं तावद् अजित, षष्टिकल्पान् दानपारमितायां समुदागत: षष्टिकल्पान् शीलपारमितायां षष्टिकल्पान् क्षान्तिपारमितायां षष्टिकल्पान् वीर्यपारमितायां षष्टिकल्पान् ध्यानपारमितायां षष्टिकल्पान् प्रज्ञापारमितायां समुदागत: | तत्ते मोहपुरुषा एवं वक्ष्यन्ति एकनयेनैव बोधिर्यदुत शून्यतानयेनेति । ते चर्याऽपरिशुद्धा भवन्तीत्यादि” | उपायरहित: सन् बोधिसत्त्व: केवलया प्रज्ञया नैव बुद्धकार्याणि कर्तुं समर्थो भवति, श्रावकवत् । उपायसहायश्च समर्थो भवति । यथोक्तम् आर्यरत्नकूटे{1. देगे-का^ (रत्नकूट 'छ’ 129) |}-{2. द्र^-तृ^ भा^ क्र^ |}”तद्यथा काश्यप, अमात्यसंगृहीता राजान: सर्वकार्याणि कुर्वन्ति, एवमेव उपायकौशल्यसंगृहीता बोधिसत्त्वस्य प्रज्ञा सर्वबुद्धकार्याणि करोति” इति । अन्या तावद् बोधिसत्त्वानां मार्गदृष्टि:, अन्यैव खलु तैर्थिकानां श्रावकाणां च मार्गदृष्टि: | इत्येवम् आत्मादिविपर्यासविपर्यस्तत्वात् तैर्थिकानां मार्गदृष्टे:, (तेषां) मार्ग: सर्वेण सर्वं प्रज्ञारहित एव । अत एव न ते मोक्षमधिगच्छन्ति । उपायविकलस्तावद् श्रावकाणां मार्ग:, महाकरुणाविरहितत्वात्, अतस्ते (श्रावका:) एकान्ततया निर्वाणप्रवणा भविष्यन्ति । बोधिसत्त्वमार्गस्तु प्रज्ञोपायसमन्वितो मत:, अतस्ते अप्रतिष्ठितनिर्वाणपरायणा भविष्यन्ति । बोधिसत्त्वमार्ग: खलु प्रज्ञोपाययुक्तो मन्यते, अत: ते अप्रतिष्ठितनिर्वाणं प्राप्नुवन्ति । प्रज्ञाबलेन नैव (तेषां) संसारे पात:, उपायबलेन च नैव निर्वाणपतनमिति । अत एवार्यगयाशीर्षे{3. देगे-का^ (सूत्र 'च’ 288) |}-“द्वाविमौ बोधिसत्त्वानां संक्षिप्तौ मार्गौ । कतमौ द्वौ ? यदुत प्रज्ञा उपायश्च”{4. द्र^-तृ^ भा^ क्र^ |} इत्याख्यातम् । आर्यश्रीपरमाद्येऽप्युक्तम्{5. देगे-का^ (सूत्र- ?) |}- “प्रज्ञापारमिता तावन्माता, उपायकौशल्यं तु पिता” | आर्यविमलकीर्ति- @248 निर्देशसूत्रेऽपि{1. देगे-का^ (सूत्र 'म’ 209) |}-“बोधिसत्त्वानां किं बन्धनम् ? कश्च मोक्ष: ? उपायरहितो भवगतिपरिग्रहो बोधिसत्त्वानां बन्धनम् । उपायेन भवगतिगमनं (बोधिसत्त्वानां) मोक्ष: | प्रज्ञारहितो भवगतिपरिग्रहो बोधिसत्त्वानां बन्धनम् । प्रज्ञया भवगतिगमनं तु मोक्ष: | उपायेन परिगृहीता प्रज्ञा बन्धनम् । उपायेन परिगृहीता प्रज्ञा मोक्ष: | प्रज्ञया अपरिगृहीत उपायो बन्धनम्, प्रज्ञापरिगृहीत उपायो मोक्ष:” इति विस्तरेण वर्णितम् । प्रज्ञामात्रनिषेवणा तावद् बोधिसत्त्वानां श्रावकेष्टनिर्वाणपतितत्वाद् बन्धनमिव भविष्यति । न हि अप्रतिष्ठितनिर्वाणेन (तेषां) मोक्षो भविष्यति । तस्माद् उपायरहिता च प्रज्ञा बोधिसत्त्वानां बन्धनमित्युच्यते । अत: यथा वायुपीडित: अग्निं सेवते, तथैव बोधिसत्त्वेन विपर्यासवायुमात्रप्रहाणाय उपायसहितया प्रज्ञया शून्यता सेवनीया, न तु श्रावकवत् साक्षात्कर्त्तव्या । यथा आर्यदशधर्मकसूत्रे{2. देगे-का^ (रत्नकूट 'खा’ 173) |} चोक्तम्- “कुलपुत्र, तदयथा कश्चिन्मनुष्य: अग्निपरिचर्यां करोति, स तमग्निं सत्करोति, गुरुं करोति, तथापि स एवं चिन्तयति यदहं अग्निं सत्करोमि, गुरुं करोमि, बहुलीकरोमि, तथापि 'मया अयं (अग्नि:) द्वाभ्यां पाणिभ्यां परिगृहीतव्य:’ इत्येवं नैव चिन्तयति । तत् किमर्थमिति चेत् ? तत्सन्निधानेन मयि कायिकं दु:खं चैतसिकं दौर्मनस्यं च सम्भाव्यत इति चिन्तनाद्” इति । तथैव निर्वाणाशयोऽपि बोधिसत्त्वो नैव निर्वाणसाक्षात्कारं करोति । तत्कस्य हेतो: ? तदाश्रयेणाहं बोधिपराङ्मुखो भविष्यामीति विचिन्त्य” इति । उपाय मात्रनिषेवणेनापि केवलेन बोधिसत्त्व: पृथग्जनभूमिम् अनतिक्रममाण: अत्यन्तं बद्ध एव भविष्यति । तस्मात् प्रज्ञासहित उपाय: सेवनीय: | यथा मन्त्रपरिगृहीतमिव विषम्, बोधिसत्त्वानां क्लेशगणोऽपि प्रज्ञा- परिग्रहबलेन भावनया अमृतायते, तदा अभ्युदयफलस्वभावानां दानादीनां तु कथैव का । आर्यरत्नकूटसूत्रे{3. देगे-का^ (रत्नकूट 'छ’ 130) |} चोक्तम्-{4. द्र^-'काश्यपपरिवर्ते भोटप्रकाशे-पृ^ 183 तमे|} "तद्यथापि काश्यप, मन्त्रौषधिपरिगृहीतं @249 विषं न विनिपातयति, एवमेव प्रज्ञापरिगृहीत: बोधिसत्त्वस्य क्लेशगणोऽपि न शक्नोति विनिपातयितुम्” इति । अतो येन उपायबलभाविना कारणेन बोधिसत्त्व: संसारं न परित्यजति, तेनैव कारणेन (स:) निर्वाणेऽपि न पतति । यत: (स) प्रज्ञाबलेन सर्वाण्यालम्बनानि प्रजहाति, अत: संसारे नैव पतति । तत एव च अप्रतिष्ठितनिर्वाणाख्यं बुद्धत्वमवाप्नोति । यथोक्तम् आर्यगगनगञ्जेऽपि{1. देगे-का^ (सूत्र 'प’ 253) |}-“तेन प्रज्ञाज्ञानेन सर्वान् क्लेशान् परिवर्जयति उपायज्ञानेन च सर्वसत्त्वान्न परित्यजाति” | आर्य- सन्धिनिर्मोचनेऽप्युक्तम्{2. देगे-का^ (सूत्र 'च’ 19) |}-“एकान्तसत्त्वार्थविमुखस्य एकान्तसंस्काराभि- संस्कारविमुखस्य च नानुत्तरा सम्यक्संबोधिरुक्ता मया”{3. द्र^-तृ^ भा^ क्र^ |} इति । तस्माद् बुद्धत्वमवाप्तुकामेन प्रज्ञोपायौ उभौ सेवनीयौ । तत्र लोकोत्तरप्रज्ञाया भावनावस्थायाम् अतिरेकसमाहितावस्थायां वा (यद्यपि) दानाद्युपायसेवनं न सम्भवति, तथापि तत्र प्रायोगिक- तत्पृष्ठलब्धात्मिकयो: याऽपि प्रज्ञा भवति, तस्यामवस्थायाम् उपायसेवनं भवत्येव । तस्मात् युगनद्धौ प्रज्ञोपायौ प्रवर्तेते । पुनरपरम्, अयमेव हि बोधिसत्त्वानां प्रज्ञोपाय युगनद्धवाही मार्ग: | सर्वसत्त्वावलोकनपरया महाकरुणया परिगृहीत्वाद् लोकोत्तरमार्गं परिसेवन्ते, उपायात्मके च व्युत्थानकालेऽपि मायाकार इव अविपरीतमेव दानादिकं सेवन्ते । यथोक्तम् आर्याक्षयमतिनिर्देशेऽपि{4. देगे-का^ (सूत्र 'म’ 112) |}-“तत्र को हि बोधिसत्त्वानाम् उपाय: ? कश्च प्रज्ञाभिनिर्हार इति ? येन (a ?) समाहितावस्थायां सत्त्वावलोकनावस्थायां च महाकरुणालम्बने चित्तमुपतिष्ठति, स एवोपाय: | यया शान्त (समापत्ति:) प्रशान्तसमापत्ति: सा तत्प्रज्ञा” | इति विस्तर: | मारदमनपरिच्छेदेऽप्युक्तम्{5. देगे-का^ (सूत्र- ?) |}-“पुनरपरम्, बोधिसत्त्वानां सामुत्कर्षिकस्तावत् प्रयोग: प्रज्ञाज्ञानेन अभियोगं न करोति, उपायज्ञानेन च सर्वकुशलधर्मसंग्रहेऽपि @250 योगं करोति । प्रज्ञाज्ञानेन नैरात्म्य-नि:सत्त्व-निर्जीव-निष्पोष-नि:पुद्गलेष्वपि योगं करोति, उपायज्ञानेन च सर्वसत्त्वपरिपाचनेऽपि य: प्रयोगं करोति” इति विस्तर: | आर्यधर्मसंगीतिसूत्रेऽप्युक्तम्{1. देगे-का^ (सूत्र 'श’ 43) |}- {2. द्र^-प्र% तृ^ भा^ क्र^ |}मायाकारो यथा कश्चिन्निर्मितं मोक्षमुद्यत: | न चास्य निर्मिते सङ्गो ज्ञातपूर्वो यतोऽस्य स: ॥ त्रिभवं निर्मितप्रख्यं ज्ञात्वा सम्बोधिपारग: | संनह्यते जगद्धेतोर्ज्ञातपूर्वं जगत् तथा ॥इति॥ बोधिसत्त्वा: प्रज्ञोपायनयेनैव साध्यमभिलक्षयन्ति, (अत:) तेषां प्रयोग: संसारस्थोऽपि भवति, तदाशयश्च निर्वाणस्थोऽपि भवतीत्युक्तम् । तादृश्यां शून्यतामहाकरुणागर्भसम्यक्संबुद्धतायां परिणतं दानाद्युपायं भावयित्वा परमार्थबोधिचित्तमुत्पादयितुं पूर्ववद् नित्यं काले काले शमथविपश्यनाप्रयोग: यथाशक्ति भावनीय: | आर्यगोचरपरिशुद्धिसूत्रे{3. अत्र सूत्रस्य शब्द न उदृधृता |} सर्वास्वस्थासु सत्त्वार्थकारिणां बोधिसत्त्वानाम् अनुशंसा यथा निर्दिष्टा तथैव समुपस्थितया स्मृत्या सर्वदा उपायकौशलं भावनीयम् । तथाविधकरुणोपायबोधिचित्तानां भावक: स इह जन्मनि अवश्यं विशिष्टो भवति । तत: स्वप्ने सदा बुद्ध-बोधिसत्त्वानां दर्शनं भविष्यति, अन्यान्यपि सुस्वप्नानि दृश्यमानानि भविष्यन्ति । देवा अपि अनुमोद्य रक्षिष्यन्ति । प्रतिक्षणं विपुलानां पुण्यज्ञानसम्भाराणां सञ्चयोऽपि भविष्यति । क्लेशावरणानि दौष्ठुल्यानि च क्षयं यास्यन्ति । सुख-सौमनस्यानि सर्वदा अधिकतराणि भविष्यन्ति । बहुजनप्रियो भविष्यति । न शरीरं रोगग्रस्तं भविष्यति । परमा च चित्तकर्मण्यता प्राप्ता भविष्यति । ततोऽभिज्ञादिविशिष्टगुणावाप्ति: | @251 अथ ऋद्धिबलेन अनन्तलोकधातून् गत्वा भगवतो बुद्धान् पूजयति । धर्मोऽपि तेभ्य: श्रूयते । च्युतिकालेऽपि अवश्यमेव बुद्धबोधिसत्त्वानां दर्शनं भविष्यति । जात्यन्तरेऽपि बुद्धबोधिसत्त्वै: अविरहिते विशिष्टक्षेत्रे विशिष्टगृहे च जनिर्भविष्यति । ततश्च अनायासेन पुण्य(सम्भार:) ज्ञानसम्भारश्च परिपूरयिष्येते । महाभोगो बहुपरिवारश्च भविष्यति । तीक्ष्णया प्रज्ञया बहुजनपरिपाकमपि करिष्यति । सर्वजातिषु जातिस्मरो भविष्यति । एतादृशी अपरिमिता अनुशंसा सूत्रान्तरगताऽपि अवगन्तव्या । तस्यैवं करुणाम् उपायं बोधिचित्तं च सततं सत्कृत्य दीर्घकालम् अभ्यस्यत: क्रमेण चित्तसन्ततिपरिपाकाद् अतिविशुद्धक्षणोत्पादात् अरणिमन्थनोद्भूताग्निवत् भूतार्थभावनाप्रकर्षपर्यन्त-गमने सकलकल्पनाजालरहितं स्फुटतरं निष्प्रपञ्चधर्मधात्वधिगमं विमलं निश्चलनिर्वातदीपवत् निश्चलं प्रमाणभूतं लोकोत्तरज्ञानं सर्वधर्मनैरात्म्यस्वभावतत्त्वसाक्षात्कारि दर्शनमार्गसंगृहीतं परमार्थ- बोधिचित्तं स्वरूपत उत्पद्यते । तदुत्पादाद् वस्तुपर्यन्तालम्बने प्रवर्तते । तथागतकुले उत्पद्यते, अनवद्यतायां बोधिसत्त्व: प्रवर्तते, लौकिक्य: सर्वगतयो निवर्तन्ते, बोधिसत्त्वधर्मतायां धर्म------- च स्थितो भवति । बोधिसत्त्वानां प्रथमा भूमिरवाप्यत इत्यनुशंसा विस्तरेण दशभूम्यादिभ्य: अवगन्तव्या । इदं तथतालम्बकं ध्यानं आर्यलङ्कावतारे निर्दिष्टम्, इदं तावद् (ध्यानं) बोधिसत्त्वानां निष्प्रपञ्चतायां निर्विकल्पतायां च प्रवर्तते । अधिमुक्तिभूमौ तावद् अधिमुक्तिवशात् प्रवृत्तिर्व्यवस्थाप्यते, न तु अभिसंस्कारेण । तज्ज्ञानप्रादुर्भावे तु साक्षात् प्रवेश: | एवं प्रथमायां भूमौ प्रविश्य तदनन्तरं भावनामार्गे लोकोत्तरेण (ज्ञानेन) तत्पृष्ठलब्धज्ञानेन च द्वाभ्यां प्रज्ञोपायभावनायां क्रमेण भावनाहेयानां सञ्चितावरणानां सूक्ष्मतरतमानि व्यवदायन्ते, अत: उत्तरोत्तरविशिष्टगुणानाम् अधिगमाय अधोऽधोभूमीनां परिशोधनात् तथागतस्य पर्यन्तज्ञाने अधिष्ठितो भूत्वा सर्वज्ञतासागरम् अवतीर्य कार्यनिष्पत्त्यालम्बनमपि अधिगम्यते । अनेनैवं क्रमेण आर्यलङ्कावतारेऽपि @252 चित्तसन्तानस्य परिशुद्धि: प्रतिपादिता । आर्यसन्धिनिर्मोचनेऽपि{1. देगे-का^ (सूत्र 'च’ 36) |} उक्तं यथा- “क्रमेण उत्तरोत्तरभूमिषु चित्तं स्वर्णमिव व्यवदाय अनुत्तरसम्यक्सम्बोधिं यावद् अभिसम्बुध्यति” इति । सर्वज्ञतासागरप्रवृत्तौ सत्यां चिन्तामणिवत् सकलसत्त्वोपजीविगुण- स्कन्धयुक्त: पूर्वप्रणिधानफलसत्कृत: महाकरुणास्वभाव: अनाभोगनानोपायसमन्वित: अपरिमितनिर्माणैर-शेषजगत्सर्वार्थं कृतवान् । अशेषगुणसम्पत्तिप्रकर्षपर्यन्तगत:, सवासनानि सकलदोषमलानि निराकृत्य सत्त्वधात्वन्तं यावत् विहरणशील: इत्येवं (विज्ञाय) प्रेक्षावान् सकलगुणाकरे भगवति बुद्धे श्रद्धामुत्पाद्य आत्मनि तद्गुणपरिनिष्पादनार्थं सर्वथा प्रयत्नं कुर्यात् । अत एव भगवता{2. देगे-का^ (तन्त्र 'थ’ वैरोचनाभिसम्बोधि-153) |} एवमुक्तम्-{3. द्र^ प्र^ भा^ क्र^ |} “तदेतत् सर्वज्ञज्ञानं करुणामूलं बोधिचित्तहेतुक्रम् उपायपर्यवसानम्” इति । {4. द्र^-तृ^ भा^ क्र^ |}दूरीकृतेर्ष्यादिमला हि सन्तो गुणैरतृप्ता: सलिलैरिवाब्धि: | विवेच्य गृह्णन्ति सुभाषितानि हंसा: पयो यत्पयसि प्रहृष्टा: ॥ पक्षपाताकुलं तस्माद् दूरीकृतं मनो बुद्धै: | सर्वमेव ग्रहीतव्यं बालादपि सुभाषितम् ॥ प्रकाश्य यत् प्रापि मया शुभम् असमपद्धतिम् । पुण्यमस्तु जनस्तेन प्राप्तो मध्यमपद्धतिम् ॥ ॥ आचार्यकमलशीलेन मध्ये निबद्ध: भावनाक्रम: समाप्त: ॥ भारतीयोपाध्यायेन प्रज्ञावर्मणा महालोकचक्षुषा वन्द्यज्ञानसेनेन चानूद्य सुनिर्णीत: भावनाक्रमो द्वितीय: समाप्त: @253 भावनाक्रमस्तृतीय: नमो मञ्जुश्रिये कुमारभूताय महायानसूत्रान्तनयप्रवृत्तानां संक्षेपतो भावनाक्रम: कथ्यते । तत्र यद्यपि बोधिसत्त्वानामपरिमितोऽप्रमाणादिभेदेन{1. आदिभेदेन-भो^ न |} भगवता समाधिरुपदिष्ट:, तथापि शमथविपश्यनाभ्यां सर्वे समाधयो व्याप्ता इति । स एव शमथविपश्यनायुगनद्धवाही मार्गस्तावत् कथ्यते । उक्तं च भगवता{2. देगे-का^ (संधिनिर्मोचनसूत्र-'च’ 3) |} : निमित्तबन्धनाज् जन्तुरथो दौष्ठुल्यबन्धनात् । विपश्यनां भावयित्वा शमथं च विमुच्यते ॥ इति ॥ तस्मात् सकलावरण-प्रहाणार्थिना शमथविपश्यने सेवनीये{3. भो^ पा^-भावयेत् |} | शमथबलेन स्वा{4. स्व^ भो^ न |}लम्बने चित्तम् अप्रकम्प्यं भवति निवातस्थितप्रदीपवत् । विपश्यनया यथावद् धर्मतत्त्वावगमात् सम्यग्ज्ञाना{5. भो^ पा^-प्रज्ञा |} लोक: समुत्पद्यते, तत: सकलम् आवरणं प्रहीयते, अन्धकारवद् आलोकोदयात् । अत एव भगवता चत्वार्यालम्बनवस्तूनि योगिनां निर्दिष्टानि । निर्विकल्प- प्रतिबिम्बकम्, सविकल्पप्रतिबिम्बकम्, वस्तुपर्यन्तता, कार्यपरिनिष्पत्तिश्च । तत्र शमथेन यत् सर्वधर्मप्रतिबिम्बकम् बुद्धादिरूपं चाधिमुच्यालम्ब्यते तेन निर्विकल्पप्रतिबिम्बकम् उच्यते । तत्र भूतार्थनिरूपणाविकल्पाभावान् निर्विकल्पकम् उच्यते । यथाश्रुतोद्गृहीतानाञ्च धर्माणां प्रतिबिम्बकम् अधिमुच्यालम्ब्यत इति कृत्वा प्रतिबिम्बकम् उच्यते । तद् एव प्रतिबिम्बकं यदा विपश्यनया विचारयति योगी तत्त्वाधिगमार्थं तदा सविकल्पप्रतिबिम्बकम् उच्यते, @254 तत्त्वनिरूपणविकल्पस्य{1. टूची-पा^-अविकल्पाय |} विपश्यनालक्षणस्य तत्र सद्भावात् । तस्यैव च प्रतिबिम्बस्य स्वभावं निरूपयन् योगी दपर्णान्तर्गतस्वमुखप्रतिबिम्बप्रत्यवेक्षणेन यथा स्वमुखगतवैरूप्याणा निश्चयं करोति, तथा सर्वधर्माणां यथावत् स्वाभावम् अवगच्छति । यदा-वस्तु पर्यन्ततलक्षणां तथतां प्रतिविध्यति, तदा वस्तुपर्यन्ततावगमात् प्रथमायां भूमौ वस्तुपर्यन्ततालम्बनम् उच्यते । ततो भावनामार्गेण परिशिष्टासु भूमिष्वोषधि-रसायनोपयोगाद् इव क्रमेण विशुद्धतरतमक्षणोदयाद् आश्रयपरावृत्तौ सत्याम्, आवरण-प्रहाणलक्षण- कार्यपरिसमाप्तिर्यदा भवति तदा बुद्धभूमौ तद् एव ज्ञानं कार्यपरिनिष्पत्त्यालम्बनम् उच्यते । तद् एवम् अनेन किं दर्शितं भवति ? शमथविपश्यनाभ्यां समस्त{2. समस्त-भो^ न |}- वस्तुपर्यन्तताधिगमो भवति । तेन चावरणप्रहाणलक्षणा कार्यपरिनिष्पत्तिरवाप्यते । तद् एव च बुद्धत्वम् । अतो बुद्धत्वाधिगमार्थिना शमथविपश्यने सेवनीये । यस्तु ते न सेवते तस्य नैव वस्तुपर्यन्तताधिगमो नापि कार्यपरिनिष्पत्तिरिति । तत्र शमथश्चितैकाग्रता, विपश्यना भूतप्रत्यवेक्षेति संक्षेपाद् आर्यरत्नमेघादौ भगवता शमथविपश्यनयोर्लक्षणम् उक्तम् । तत्र योगिनाशीलविशुद्ध्यादौ शमथ- विपश्यनासंभारे स्थितेन सर्व{3. सर्व-भो^ न |}सत्त्वेषु महाकरुणाम् उत्पाद्य, समुत्पादित-बोधिचित्तेन श्रुतचिन्ताभावनायां प्रयोक्तव्यम् । तत्र प्रथमं तावद् योगी भावना-काले{4. टूची-पा^-बलेन |} सर्वम् इति करणीयं परिसमाप्य कृतमूत्रपुरीष: शब्दकण्टकादिरहिते मनोऽनुकूले प्रदेशे स्थित्वा{5. स्थित्वा-भो^ न |} मया सर्वसत्त्वा बोधिमण्डे निष्पादयितव्या इति विनिश्चयन्, सकलजगदभ्युद्धरणाशयो महाकरुणाम् आमुखीकृत्य, दशदिगवस्थितान् सर्वबुद्धबोधिसत्त्वान् पञ्चाङ्गेन प्रणिपत्याग्रतो बुद्धबोधिसत्त्वान् पीठादौ स्थापयित्वा अन्यत्र वा यथावत् तेभ्यश्च यथारुचि @255 पूजास्तवनं कृत्वा स्वपापं प्रतिदेश्य, सकलस्य जगत: पुण्यम् अनुमोद्य, मृदुतरसुखासने वैरोचनभट्टारकबद्धपर्यङ्केण अर्धपर्यङ्केण वा निषद्य नात्युन्मीलिते नातिनिमीलिते नासिकाग्रविन्यस्ते चक्षुषी कृत्वा, नातिनम्रं नातिस्तब्धम् ऋजुकायं प्रणि-धायान्तर्मुखावर्जितस्मृतिरुपविशेत् । तत: स्कन्धौ समौ स्थापयेत् । शिरो नोन्नतं नावनतम् एकस्यां दिशि निश्चलं स्थापयितव्यम् । किं तर्हि{1. किं तर्हि-भो^ न |} नाभिप्रगुणा नासिका स्थापयितव्या । दन्तोष्ठं मृदु स्थापनीयम् । जिह्वा चोपरि दन्तमूले स्थापनीया । आश्वासप्रश्वासास्तु न सशब्दा नापि स्थूला नापि त्वरिता: करणीया: | किं त्वसंलक्ष्यमाणा मन्दं मन्दमनाभोगेन यथा प्रविशेयुर्निर्गच्छेयुर्वा तथा करणीयम् । तत्र प्रथमं तावद् योगी यथादृष्टश्रुते तथागतविग्रहे चित्तं स्थापयित्वा शमथं निष्पादयेत् । तञ्च तथागतविग्रहम् उत्तप्तकनकावदातं लक्षणानुव्यञ्जनालंकृतं पर्षन्मण्डलमध्यगतं नानाविधैरुपायै: सत्त्वार्थ कुर्वन्तं प्राबन्धिकेन मनसिकारेण तद्गुणाभिलाषं समुपादाय लयौद्धत्यादीन्{2. आदीन्-भो^ न |} व्युपशमय्य तावद् ध्यायेद् यावत् स्फुटतरं पुरोऽवस्थितमिव तं पश्येत् । तत: तस्य तथागतविग्रहप्रतिबिम्ब- कस्यागतिगतिं निरूपयतो विपश्यनां भावयति{3. टूची-पा^-भवेत् |} | ततश्चैवंविधं विचिन्तयेत् । यथेदं तथागतविग्रहप्रतिबिम्बकं न कुतश्चिद् आगतं नापि क्वचिद् गमिष्यति तिष्ठदपि स्वभावशून्यम् आत्मात्मीयरहितं तथैव सर्वधर्मा: स्वभावशून्या आगतिगतिरहिता: प्रतिबिम्बोपमा:, भावादिरूपरहिता इति विचार्योपरतविचारेण निर्जल्पैकरसे मनसा तत्त्वं भावयन् यावदिच्छं तिष्ठेत् । अयं च समाधि: प्रत्युत्पन्न- बुद्धसंमुखावस्थितसमाधौ निर्दिष्ट: | अस्य चानुशंसा{4. भो^ पा^-समाधेरनुशंसा |} विस्तरतस्तत्रैव सूत्रे बोधयितव्या । एतावता प्रकारेण सर्वधर्मसंग्रहो भवति, तत्र चित्तम् उपनिबध्य लयौद्धत्यादिप्रशमेन शमथं निष्पादयेत् । रूप्यरूपिभेदेन च संक्षेपात् सर्व- @256 धर्मसंग्रह: | तत्र रूपस्कन्धसंगृहीता रूपिण: | वेदनादिस्कन्धस्वभावा अरूपिण: | तत्र बाला भावादिग्रहाभिनिवेशाद् विपर्यस्तधिय: संसारे परिभ्रमन्ति । तेषां विपर्यासापनयनाय, तेषु च महाकरुणाम् आमुखीकृत्य, निष्पन्नशमथो योगी तत्त्वाधिगमाय ततो विपश्यनां भावयेत् । भूतप्रत्यवेक्षणा च विपश्यनोच्यते । भूतं पुन: पुद्गलधर्मनैरात्म्यम् । तत्र पुद्गलनैरात्म्यमं या स्कन्धानामात्मात्मीयरहितता । धर्मनैरात्म्यं या तेषामेव मायोपमता । तत्रैवं योगी निरूपयेत् । न तावद् रूपादिव्यतिरिक्त: पुद्गलोऽस्ति, तस्या{1. टूची-पा^-तस्य प्रतिभासनात् |}प्रतिभासनात्, रूपादिष्वेवाहमिति प्रत्ययोत्पत्तिश्च । न चापि रूपादिस्कन्धस्वभाव: पुद्गल: | तेषां रूपादीनामनित्यानेकस्वभावत्वात् । पुद्गलस्य च नित्यैकरूपेण परैरुपकल्पितत्वात् । नापि तत्त्वान्यत्वाभ्याम् अनभिलाप्य- पुद्गलस्य वस्तुत्वं युक्तम् । वस्तुसत: प्रकारान्तराभावात् । तस्माद्{2. भो^ पा^-तस्मात् तद्यथा |}अलीकविभ्रम एवायं लोकस्य यदुताहं ममेति निश्चयं प्रतिपन्नस्य । ततो रूपिणोऽपि धर्मान् धर्मनैरात्म्याधिगमाय विचारयेत्-किम् एते चित्तव्यतिरेकेण परमार्थसन्त: स्थिता: आहोस्विच्चित्तमेव रूपादिनिर्भासं स्वप्नावस्थायां प्रतिभासवत् प्रतिभासत{3. प्रतिभासत-भो^ न |} इति । स तान् परमाणुशो निरूपयन्, परमाणूंश्च भागश: प्रत्यवेक्षमाणो नोपलभते । तथा चानुपलभमानस्तेषु अस्तिनास्तित्वविकल्पान् निवर्तयति । चित्तमात्रञ्च त्रैधातुकम् अवतरति नान्यथा । अथ चोक्तं लङ्कावतारे{4. देगे-का^ (सूत्र 'च’ 175) सं^ ॥ 10 । 439 ॥ पृ^ 136, दरभंगा |}- अणुशो विभजति द्रव्यं न चैव रूपं विकल्पयेत् । चित्तमात्रव्यवस्थानं कुदृष्ट्या न प्रसीदति ॥ इति । तस्यैवं भवति चित्तमेवानादिकालिकवितथरूपाद्यभिनिवेशात् स्वप्नोपलभ्यमान- रूपादि-प्रतिभासवद् बालानां बहि: विच्छिन्नमिव रूपादिप्रतिभासं ख्याति । तस्माच्चित्तमात्रमेव त्रैधातुकम् । स एवं चित्तमेव सकलधर्मप्रज्ञप्तिं निश्चित्य @257 तत्प्रत्यवेक्षणेन च सर्वधर्माणां स्वभाव: प्रत्यवेक्षितो भवतीति चित्तस्वभावमपि प्रत्यवेक्षते । स एवं विचारयति, चित्तमपि परमार्थतो मायावद् अनुत्पन्नम् । यदा हि अलीकस्वभावरूपाद्याकारोपग्रहेण चित्तमेव चित्राकारं प्रतिभासते, तदाऽस्यापि रूपादिवत् तदव्यतिरेकात् सत्यत्वं{1. भो^ पा^-सुखमेव |} कुत्र भवेत् ? यथा चित्रकारतया रूपादयो नैकानेकस्वभावास्तथा चित्तमपि तदव्यतिरेकेण नैकानेकस्वभावम् । नापि चित्तमुत्पाद्यमानं कुतश्चिद् आगच्छति । नापि निरुध्यमानं क्वचिद् गच्छति । नापि स्वपरोभयत: परमार्थेनास्योत्पादो युक्त:, तस्मान् मायोपममेव चित्तम् । यथा चित्तमेवं सर्वधर्मा मायावत् परमार्थतोऽनुत्पन्ना: | येनापि चित्तेन प्रत्यवेक्षते योगी तस्यापि स्वभावं परीक्षमाणो नोपलभते । तद् एवं यत्र यत्रालम्बने योगिनश्चित्तं प्रसरेत् तस्य तस्य स्वभावं परीक्षमाणो [तत् स्वभावमपि नोपलभते]{2. भो^ पा^-[तत् स्वभावमपि नोपलभते] |}'सौ यदा नोपलभते तदा सर्वमेव वस्तु विचार्य कदलीस्कन्धवद् असारमवगम्य, ततश्चित्तं विवर्तयति । ततो भावादिविकल्पोपरतौ सर्वप्रपञ्चविगतम् आनिमित्तं योगं प्रतिलभते । तथा चोक्तम् आर्यरत्नमेघे{3. देगे-का^ (सूत्र-'वा’ 92) |}- “स एवम् अपक्षालकुशल: सर्वप्रपञ्चविगमाय शून्यताभावनायां योगमापद्यते । स शून्यताभावनाबहुलो येषु येषु स्थानेषु चित्तं प्रसरति चित्तमभिरमते तानि तानि स्थानानि स्वभावत: परिगवेषमाण: शून्यं प्रतिविध्यति [यत् चित्तं तदपि परीक्ष्यमाणं शून्यं प्रतिविध्यति]{4. भो^ पा^-[यत् चित्तं तदपि परीक्षमाण: शून्यं प्रतिविध्यति] |} येनापि चित्तेन परीक्षते तद् अपि स्वभावत: परिगवेष्यमाणं शून्यं प्रतिविध्यति । स एवम् उपपरीक्षमाणो निर्निमित्ततायां योगमापद्यते |” तद् एव अनेनैवं दर्शितं भवति । यस्तु नोपपरीक्षते तस्य नास्ति निर्निमित्ततायां प्रवेश इति । स एवं धर्माणां स्वभावमुपपरीक्षमाणो यदा नोपलभते, तदास्तीति न विकल्पयति नास्तीति न विकल्पयति । योऽसौ नास्तीति कल्प्यते तस्य बुद्धौ सर्वदैवाप्रतिभास: | यदि हि भाव: कदाचिद् दृष्टो भवेत्, तदा तस्य प्रतिषेधान् @258 नास्तीति कल्पयेत् । यदा कालत्रयेऽपि योगिना प्रज्ञया निरूपयता भावो नोपलब्ध:, तदा कस्य प्रतिषेधान् नास्तीति कल्पयेत् । एवमन्ये विकल्पास्तस्य तदानीं न सन्ति एव, भावाभावविकल्पाभ्यां सर्वस्य विकल्पस्यव्याप्तत्वात् । एवं व्यापकाभावाद् व्याप्यस्याप्यभाव: | एवं सति निष्प्रपञ्चनिर्विकल्पतायामवतीर्णो भवति, रूपादिषु चानिश्रितो भवति । प्रज्ञया च निरूपयत: सकलवस्तुस्वभावानुपलम्भात् प्रज्ञोत्तरध्यायी भवति । स एवं पुद्गलधर्मनैरात्म्यमयं तत्त्वमवतीर्ण:, अपरस्य{1. भो^ पा^-द्रष्टव्यपरीक्षणीयस्य |}परीक्षणीयस्य चाभावाद्, उपरतविचारेण निर्विकल्पैकरसेन{2. भो^ पा^-अनभिलापैकरसेन |} मनसा स्वरसवाहिना, अनभिसंस्कारत: तद् एव तत्त्वं स्फुटतरम् अवधारयन् योगी तिष्ठेत् । तत्र च स्थितश्चित्तबन्धं न विक्षिपेत् । यदान्तरा चित्तम् बहिर्धा विक्षिप्तं पश्येत् तदा तत्स्वभावप्रत्यवेक्षणेन विक्षेपं प्रशमय्य, पुनस्तत्रैव चित्तमुपर्युपरि प्रेरयेत् । यदा तु तत्रानभिरतं चित्तं पश्येत्, तदा समाधेर्गुणदर्शनाद् अभिरतिं तत्र भावयेत् । विक्षेपे च दोषदर्शनाद् अरतिं प्रशमयेत् । अथ स्त्यानमिद्धाभिभवाद् यदा{3. भो^ पा^-अस्पष्टप्रचारतया |} (मन्द) प्रचारतया लीनं चित्तं पश्येत्, लयाभिशङ्कितं वा तदा प्रमोद्यवस्तु बुद्धरूपादिकमालोकसंज्ञां वा मनसिकृत्य लयमुपशमयेत्, ततस्तद् एव तत्त्वं दृढतरं गृह्णीयात् । यदा तु जात्यन्धवद् अन्धकारप्रविष्टपुरुषवद् विनिमीलिताक्षवत् स्फुटतरं तत्त्वं नावधारयेद् योगी, तदा तस्य चित्तं{4. चित्तं-भो^ न |} लीनं वेदितव्यं विपश्यनारहितं च । अथ यथा पूर्वानुभूतविषयस्पृहया चित्तमन्तरा समुद्धतं पश्येद् औद्धत्याभिशङ्कितं वा, तदानित्यतादिसंवेग- वस्तुमनसिकाराद् औद्धत्यं शमयेत् । तत: पुन: तत्रैव तत्त्वे चित्तानभिसंस्कारवाहितायां यत्नं कुर्वीत । यदा च विक्षिप्तपुरुषवद् वानरवद् वाऽनवस्थितवृत्ति चित्तं भवेत्, तद् औद्धत्यं बोद्धव्यं शमथरहितं च । अथ यदा लयौद्धत्याभ्यां विविक्ततया समप्रवृतं स्वरसवाहि स्फुटतरं तत्रैव{5. तत्रैव-भो^ न |} तत्त्वे चित्तम् @259 उत्पद्यते तदाभोगशिथिलीकरणाद् उपेक्षणीयम् । तदा च शमथविपश्यना- युगनद्धवाही मार्गो निष्पन्नो वेदितव्य: | यदा च विपश्यनां भावयति तदा प्रज्ञातिरिक्ततरा भवति, तदा शमथस्याल्पत्वात् प्रवातस्थितप्रदीपवत् प्रचलत्वाच्चित्तस्य न स्फुटतरं तत्त्वदर्शनं भवेत् । अतस्तदा शमथो भावयितव्य: | शमथस्याप्याधिक्ये मिद्धावष्टब्धपुरुषस्येव स्फुटतरं तत्त्वदर्शनं न स्यात् । तस्मात् तदा प्रज्ञा{1. भो^ पा^-पुन: प्रज्ञा |} भावयितव्या । यदा समप्रवृत्ते द्वे अपि भवतो युगनद्धवाहिबलीवर्दद्वयवत् तदानभिसंस्कारेणैव तावत् स्थातव्यं यावत् कायचित्तपीडा न भवेत् । संक्षेपत: सर्वस्यैव समाधे: षड् दोषा भवन्ति । कौसीद्यम्, आलम्बनसंप्रमोष: लय: औद्धत्यम्, अनाभोग:, आभोगश्चेति । एषां प्रतिपक्षेणाष्टौ प्रहाणसंस्कारा भावनीया: | श्रद्धा{2. भो^ पा^-तद्यथा श्रद्धा |}, छन्द:, व्यायाम:, प्रस्रब्धि:, स्मृति:, संप्रजन्यम्, चेतना, उपेक्षा चेति । तत्राद्याश्चत्वार: कौसीद्यप्रतिपक्षा: | तथाहि-समाधि- गुणेष्वभिसंप्रत्ययलक्षणया श्रद्धया योगिनोऽभिलाष: समुत्पद्यते । ततोऽभिलाषवान् वीर्यमारभते । ततो वीर्यारम्भणात् कायचित्तयो: कर्मण्यतां भावयति । तत: प्रस्रब्धकायचेतस: कौसीद्यं व्यावर्तते । तत: [श्रद्धादय: कौसीद्यप्रहाणाय भवन्ति]{3. टूची-पा^-श्रद्धादय: प्रभवन्तीति |} तदर्थं ते भावनीया: | स्मृतिरालम्बन-संप्रमोषस्य प्रतिपक्ष: | संप्रजन्यं लयौद्धत्ययो: प्रतिपक्ष । तयोस्तेन समवेक्ष्य परिवर्जनात् । लयौद्धत्याप्रशमनकाले{4. टूची-पा^-प्रशमनकाले |} तु अनाभोगदोष: ततस्तत्प्रतिपक्षेण चेतना भावनीया । लयौद्धत्यप्रशमे सति, यदा प्रशमवाहि चित्तं भवेत्, तदाभोगदोष: | तस्य प्रतिपक्षस्तदानीम् उपेक्षा भावनीया । यदि समप्रवृत्ते चिते आभोग: क्रियते, तदा चित्तं विक्षिप्यते । लीनेऽपि चिते सति यद्याभोगो न क्रियते, तदा विपश्यनारहितत्वाद् अन्धपुरुषवच्चित्तं लीनं स्यात् । तस्माद् लीनचित्तं निगृह्णीयाद्, उद्धतं प्रशमयेत्, पुन:{5. पुन:-भो^ न |} समप्राप्तम् उपेक्षेत । @260 ततो यावदिच्छं योगी तावद् अनभिसंस्कारेणैव तत्त्वं भावयंस्तिष्ठेत् । सत्यां तु काया{1. भो^ पा^-कायचित्तपीडा |} दिपीडायां पुन: पुनरन्तरा सकलमेव लोकं व्यवलोक्य मायाजल{2. भो^ पा^-मायास्वप्ने |}चन्द्रोपमप्रतिभासं [वत्]{3. भो^ पा^-[प्रतिभासंवत्] |} अवतरेत् । तथा चोक्तम् अविकल्पप्रवेशे{4. दोगे-का^-(सूत्र-'प’ 3) | तु^-अविकल्पप्रवेशायां धारण्याम्-ज्ञेयनिर्विशिष्टेन ज्ञानेनाकाशसमतलान् सर्वधर्मान् पश्यति, तत्पृष्ठलब्धेन मायामरीचिस्वप्नप्रतिभासप्रतिश्रुत्का- प्रतिबिम्बोदकचन्द्रनिर्मितसमान् सर्वधर्मान् पश्यतीति । (द्र^-मुक्तावलौ हेवज्रपञ्जिकायाम् प्रथमकल्पे अष्टमे पटले कारिकासंख्या-50 |}-लोकोत्तरेण ज्ञानेनाकाशसमतलान् सर्वधर्मान्पश्यति । पृष्ठलब्धेन पुनर्मायामरीचिस्वप्नो{5. स्वप्न-भो^ न । सूत्र-प्रतिभास |} दकचन्द्रोपमान् पश्यतीति । तद् एवं मायोपमं जगद् अवगम्य, सत्त्वेषु महाकरुणाम् आमुखीकृत्यैवम् अनुविचिन्तयेत् । एवंविधं धर्मगाम्भीर्यम् अनवगच्छन्तोऽमी बालबुद्धय आदिशान्तेष्वेव धर्मेषु भावादि- समारोपविपर्यस्ता विविधकर्मक्लेशान् उपचिन्वन्ति । तत: संसारे परिभ्रमन्ति, तस्तथाऽहं करिष्यामि यथैतान् एवंविधं धर्मागाम्भीर्यम् अवबोधयेयम् इति, ततो विश्रम्य पुनरपि तथैव सर्वधर्मनिराभासं समाधिमवतरेत् । चित्तखेदे सति, तथैव विश्रम्य पुनरवतरेत् । एवम् अनेन क्रमेण घटिकाम् [अर्धप्रहरम्]{6. भो^ पा^-[अर्धप्रहरम्] |} एकप्रहरम् वा यावन्तं कालं शक्नोति तावन्तं कालं तिष्ठेत् । तत इच्छया समाधे: उत्थातुं पर्यङ्कम् अभित्त्वैवम् अनुविचिन्तयेत् । यदि नामामी धर्मा: सर्व एव परमार्थतोऽनुत्पन्नास्तथापि मायावत् प्रतिनियत- विविधहेतुप्रत्ययसामग्रीवशेन विचित्रा एवाविचाररमणीया: प्रवर्तन्ते, तेन नोच्छेददृष्टिप्रसङ्ग: नाप्यपवादान्तस्य{7. भो^ पा^-समारोपान्त |} यतश्च प्रज्ञया विचार्यमाणा नोपलभ्यन्ते, तेन न शाश्वतदृष्टि{8. दृष्टि-भो^ न |} प्रसङ्गो नापि समारोपान्तस्य । तत्र ये प्रज्ञाचक्षुर्विकलतया विपर्यस्तमतय आत्माभिनिविष्टा विविधानि कर्माणि कुर्वन्ति ते संसारे परिभ्रमन्ति । @261 ये पुनरेकान्तेन संसारविमुखा महाकारुण्यविकलतया च न [सत्त्वार्थ]{1. भो^ पा-[सत्त्वार्थ] |} दानादिपारमिता: परिपूरयन्ति आत्मानं दमयन्ति{2. भो^ पा^-दयमयन्त्येव |} ते सत्त्वा उपायविकलतया श्रावकप्रत्येकबुद्धबोधौ पतन्ति । ये तु अस्वभावं जगद् अवगम्य{3. भो^ पा-अवगम्यापि |} महाकारुण्यबलेन सकल- जगदभ्युद्धरणकृतनिश्चया मायाकारवद् अविपर्यस्तधियो विपुलपुण्य-ज्ञानसंभारं समुपार्जयन्ति ते तथागतं पदं प्राप्यासंसारमशेषस्य जगत: सर्वाकारं हितसुखानि संपादयन्त: तिष्ठन्ति । ते च ज्ञान [सम्भार]{4. भो^ पा-[ज्ञानसम्भार] |} बलेन [समस्त]{5. भो^ पा-[समस्तक्लेश] |} क्लेशप्रहाणान्न संसारे पतन्ति सर्वसत्त्वापेक्षया च समुपार्जित-विपुलाप्रमेयपुण्यसम्भारवशेन न निर्वाणे पतन्ति, सर्वसत्त्वोपजीव्याश्च भवन्ति । तस्मान् मया{6. मया-भो^ न |} सकल- सत्त्वहितसुखाधानार्थिनाऽप्रतिष्ठित-निर्वाणम् अधिगन्तुकामेन विपुलपुण्यज्ञान- sambhAropArjana’bhiyoga: [सदा]{7. भो^ पा^-[सदा करणीय:] |} करणीय: | तथा चोक्तम् आर्यतथागतगुह्यसूत्रे{8. देगे-का^…. ? |}- “ज्ञानसम्भार: सर्वक्लेशप्रहाणाय संवर्तते । पुण्यसम्भार: सर्वसत्त्वोपजीवितायै संवर्तते । तस्मात् तर्हि भगवन् बोधिसत्त्वेन महासत्त्वेन पुण्यसम्भारे ज्ञानसम्भारे च सर्वदा{9. सर्वदा-भो^ न |}’भियोग: करणीय:” इति । आर्यतथागतोत्पत्तिसम्भवसूत्रे{10. देगे-का^ (अवतंसक-'ग’ 80) |} चोक्तम्-“स: खलु पुनरेष तथागतानां संभवो नैकेन कारणेन भवति । तत् कस्य हेतो ? समुदागतैस्तावद् भो जिनपुत्राप्रमेयशतसहस्रदशकारणैस्तथागता: समुदागच्छन्ति । कतमैर्दशभिर्यदुताप्रमेयपुण्य-ज्ञानसम्भारातृप्तिसमुदागमकारणेनेति” विस्तर: | @262 आर्यविमलकीर्ति-निर्देशे चोक्तम्{1. देगे-का^ (सूत्र-'म’ 183) |}-“{2. भो^ पा^-हे मित्राणि शतपुण्य…|}शतपुण्यनिर्जाता: सर्वकुशलधर्मनिर्जाता अप्रमाणकुशल-मूलकर्मनिर्जाता: कायास्तथागतस्येति” विस्तर: | तद् एवं कृत्वा शनै: पर्यङ्कं भित्त्वा दशदिग्व्यवस्थितान् सर्वबुद्धबोधिसत्त्वान् प्रणिपत्य तेभ्यश्च पूजास्तोत्रोपहारं कृत्वार्यभद्रचर्यादि {3. भो^ पा^-महाप्रणिधानं |}प्रणिधानं प्रणिदधीत । तत: शून्यताकरुणागर्भानुत्तरसंबोधि-परिणामितसकल{4. सकल-भो^ न |}दानादिपुण्यसम्भारोपार्जनाभि- युक्तो भवेत् । यस्तु मन्यते, चित्तविकल्पसमुत्थापितशुभाशुभकर्मवशेन सत्त्वा: स्वर्गादिकर्म{5. कर्म-भो^ न |}फलमनुभवन्त: संसारे संसरन्ति । ये पुनर्न किञ्चिच्चिन्तयन्ति नापि किञ्चित् कर्म{6. कर्म-भो^ न |}कुर्वन्ति ते परिमुच्यन्ते संसारात् । तस्मान्न किञ्च्चिन्तयितव्यम् । नापि दानादिकुशलचर्या कर्तव्या । केवलं मूर्खजनमधिकृत्य दानादिकुशलचर्या निर्दिष्टेति । तेन सकलमहायानं प्रतिक्षिप्तं भवेत् । महायानमूलत्वाच्च सर्वयानानां तत्प्रतिक्षेपेण सर्वम् एव यानं प्रतिक्षिप्तं स्यात् । तथा हि 'न किञ्चिच्चिन्तयितव्यमिति’ ब्रुवता भूत प्रत्यवेक्षालक्षणा प्रज्ञा प्रतिक्षिप्ता भवेत् । भूतप्रत्यवेक्षा-मूलत्वात् सम्यग्-ज्ञानस्य तत्प्रतिक्षेपा{7. भो^ पा^-तत्प्रतिक्षेपात् मूलच्छेदत्वात् |}ल्लोकोत्तरापि प्रज्ञा{8. भो^ पा^-प्रज्ञापि |} प्रतिक्षिप्ता भवेत् । {9. तत्प्रतिक्षेपात्…….भवेत-भो^ न |}तत्प्रतिक्षेपात् सर्वाकारज्ञता प्रतिक्षिप्ता भवेत् । नापि{10. नापि-भो^ न |} दानादिचर्या कर्तव्येति वदता चोपायो दानादि: स्फुटतरमेव प्रतिक्षिप्त: | @263 एतावद् एव च संक्षिप्तं महायानं यदुत प्रज्ञोपायश्च । यथोक्तम् आर्यगयाशीर्षे{1. देगे-का^ (सूत्र-'च’ 288) |}-“द्वाविमौ बोधिसत्त्वानां संक्षिप्तौ मार्गौ । कतमौ द्वौ ? यदुत प्रज्ञा चोपायश्च |” आर्यतथागतगुह्यसूत्रे{2. देगे-का^…? |} चोक्तम्-“इमौ च प्रज्ञोपायौ बोधिसत्त्वानां सर्वपारमितासंग्रहाय संवर्तेते” इति । ततश्च महायानं प्रतिक्षिपता महत् कर्मावरणं कृतं स्यात् । तस्माद् [महायानं प्रतिक्षिपत:, अल्पश्रुतस्य, आत्मदृष्टिं परामृशत:,]{3. भो^ पा^-[महायानं...परामृशत:] |} अस्यानुपासितविद्वज्जनस्यानवधारित-तथागत-प्रवचननीते: स्वयं विनष्टस्य परान् अपि नाशयतो युक्त्यागमदूषितत्वात्, विषसंसृष्टवचनं सविषभोजनमिव आत्मकामेन धीमता दूरत एव परिहर्तव्यम् । तथा ह्यनेन भूतप्रत्यवेक्षां प्रतिक्षिपता धर्मप्रविचयाख्यं प्रधानं एव बोध्यङ्गं{4. भो^ पा^-सम्यग्बोद्यङ्गं |} प्रतिक्षिप्तं स्यात् । विना च भूतप्रत्यवेक्षया योगिन: कथम्{5. भो^ पा^-केन उपायेन |} अनादि- कालाभ्यस्तरूपादिभावाभिनिवेशस्य चित्तं निर्विकल्पतां प्रविशेत्{6. भो^ पा^-व्यवस्थाप्यते |} ? सर्व- धर्मेष्वस्मृत्यामनसिकारेण प्रविशतीति चेत्, तद् अयुक्तम् । न हि विना भूतप्रत्यवेक्षयानुभूयमानेष्विपि सर्वधर्मेष्वस्मृतिरमनसिकारो वा शक्यते कर्तुम् । यदि च नामामी धर्मा मया न स्मर्तव्या नापि मनसिकर्तव्या इत्येवं भावयन्नस्मृतिमनसिकारौ तेषु भावयेत् तदा सुतराम् एव तेन स्मृता मनसिकृताश्च स्यु: | अथ स्मृतिमनसिकाराभावमात्रम् अस्मृत्यमनसिकारावभिप्रेतौ, तदा तयोरभाव: केन प्रकारेण भवतीति एतद् एव विचार्यते । न चाभाव: कारणं युक्तम्, येन ततो [निर्निमित्तामनसिकारात्]{7. भो^ पा^-[निर्निमित्तामनसिकाररात्] |} निर्विकल्पता भवेत् । [तन्मात्र- तोऽविकल्पतायां]{8. भो^ पा^- [तन्मात्रतोऽविकल्पतायां] |}संमूर्च्छितस्यापि स्मृतिमनसिकाराभावान् निर्विकल्पता- @264 प्रवेशप्रसंग: | न च भूतप्रत्यवेक्षां विनाऽन्य उपायोऽस्ति येन प्रकारेणा- स्मृत्यमनसिकारौ कुर्यात् । सत्यपि चास्मृत्यमनसिकारसम्भवे, विना भूतप्रत्यवेक्षया नि:स्वभावता धर्माणां कथम् अवगता{1. भो^ पा^-कथं प्रविशेत् ?} भवेत् ? न हि स्वभावत एव धर्मा: शून्या: स्थिता इत्येवं विना तत्प्रत्यवेक्षया तच्छून्यताप्रतिवेधो भवेत् । नापि विना शून्यताप्रतिवेधेन आवरणप्रहाणं संभवति सर्वत्र सर्वेषां मुक्तिप्रसङ्गात् । किं च तस्य योगिनो यदि सर्वधर्मेषु मुषितस्मृतितया मूढतया वा स्मृतिमनसिकारौ न प्रवर्तेते, तदाऽत्यन्तमूढ: कथम् असौ योगी भवेत् । विना च भूतप्रत्यवेक्षया तत्रास्मृतिम् अमनसिकारं चाभ्यस्यता मोह एवाभ्यस्तो भवेत् । तत एव सम्यग्ज्ञानालोको दूरीकृत स्यात् । अथासौ न मुषितस्मृतिर्नापि मूढ:, तदा कथं तत्रास्मरणम् अमनसिकारं कर्तुं शक्नुयाद् विना भूतप्रत्यवेक्षया । न हि स्मरन्नेव न स्मरति, पश्यन् एव न पश्यतीति युक्तम् अभिधातुम् । अस्मृत्य- मनसिकाराभ्यासाच्च कथं पूर्वनिवासानुस्मृत्यादि-बुद्धधर्मोदयो{2. भो^ पा^-बुद्धधर्मादि |} भवेत्, विरोधात् । न ह्युष्णविरुद्धं शीतम् आसेवमानस्य उष्णस्पर्शसंवेदनं भवेत् । किं च समाधिसमापन्नस्य योगिनो यदि मनोविज्ञानम् अस्ति, तदाऽवश्यं तेन किंचिद् आलम्बयितव्यम् । न हि पृथग्जनानां सहसा निरालम्बनं ज्ञानं भवेत् । अथ नास्ति, तदा कथं नि:स्वभावता धर्माणामवगता भवेत् ? केन च प्रतिपक्षेण क्लेशावरणं{3. आवरणं-भो^ न |} प्रहीयते ? न च चतुर्थध्यानालाभिन: पृथग्जनस्य चित्तनिरोध: संभवति । तस्मात् सद्धर्मे यावस्मृत्यमनसिकारौ पठितौ तौ भूतप्रत्यवेक्षापूर्वकौ द्रष्टव्यौ । अतो भूतप्रत्यवेक्षयाऽस्मृतिरमनसिकारश्च शक्यते कर्तुम्, नान्यथा । तथा हि यदा निरूपयन् सम्यक्प्रज्ञया योगी कालत्रये परमार्थत: समुत्पन्नं न कंचिद् धर्मं पश्यति, तदा तत्र कथं स्मृतिमनसिकारौ कुर्यात् । यो हि कालत्रयेऽप्यसत्त्वान् नानुभूत: परमार्थत: स कथं स्मर्येत, मनसि वा क्रियेत । ततोऽसौ सर्वप्रपञ्चोपशमं @265 निर्विकल्पं ज्ञानं प्रविष्टो भवेत् । तत्प्रवेशाच्च शून्यतां प्रतिविध्यति तत्प्रतिवेधाच्च प्रहीणसकलकुदृष्टिजालो भवति । उपाययुक्त: प्रज्ञासेवनत: सम्यक् संवृतिपरमार्थसत्यकुशलो भवति । अतोऽनावरणज्ञानलाभात् सर्वान् एव बुद्धधर्मान् अधिगच्छति । तस्मान्न विना भूतप्रत्यवेक्षया सम्यग्ज्ञानोदयो नापि क्लेशावरणप्रहाणम् । तथा चोक्तम् मञ्जुश्रीविकुर्वीतसूत्रे{1. देगे-का^ (सूत्र-'ख’ 231) |}-“कथं दारिके बोधिसत्त्वो विजितसंग्रामो भवति ? आह, यो मञ्जुश्री: विचाय{2. भो^ पा^-मञ्जुश्री:, विचाय सर्वधर्म…. |} विचाय सर्वधर्मान् नोपलभते” इति । तस्माद् विस्फारितज्ञानचक्षु: प्रज्ञाशस्त्रेण क्लेशारीन् निर्जित्य, निर्भयो विहरन् योगी, न तु कातरपुरुष इव विनिमीलिताक्ष: | आर्यसमाधिराजेऽप्युक्तम्{3. देगे-का^ (सूत्र-'द’ 27) सं^-9 परि^ पृ^ 49, दरभङ्गा |}- नैरात्म्यधर्मान् यदि प्रत्यवेक्षते तान् प्रत्यवेक्ष्य यदि भावयेत् । स हेतु निर्वाणफलस्य प्राप्तये योऽन्यहेतुर्न स भोति शान्तये ॥ इति ॥ सूत्रसमुच्चये चोक्तम्{4. देगे-तेन^ (मध्यमक-कि' 164) |}-“आत्मना विपश्यनायोगम् अनुयुक्तो विहरति परांश्च विपश्यनायां नाभियोजयतीति मारकर्मेति |” विपश्यना च भूतप्रत्यवेक्षास्वभावा आर्यरत्नमेघ-सन्धिनिर्मोचनादौ । आर्यरत्नमेघे च{5. देगे-का^ सूत्र….? |}-“विपश्यनां निरूपयतो नि:स्वभावताप्रतिवेधाद् अनिमित्तप्रवेश उक्त: |” आर्यलङ्कावतारे{6. देगे-का^ (सूत्र-'च’ 101) सं^-2 परि^ पृ^ 41 दरभङ्गा |} चोक्तम्- “यस्माद्, महामते, बुद्ध्या विचार्यमाणानां स्वसामान्यलक्षणं भावानां{7. भावनां-भो^ न |} नावधार्यते । तेनोच्यन्ते नि:स्वभावा: सर्वधर्मा: “इति । तत्र तत्र सूत्रे या भगवता नानाप्रकारा प्रत्यवेक्षा निर्दिष्टा सा विरुध्यते, यदि भूतप्रत्यवेक्षा न कर्तव्या । तस्माद् एवं युक्तं @266 वक्तुं वयम् अल्पप्रज्ञा अल्पवीर्याश्च न शक्नुमो बाहुश्रुत्यं पर्येषितुमिति । न हि तत्प्रतिक्षेपो युक्तो भगवता बहुधा बाहुश्रुत्यस्य वर्णितत्वात् । तत् पुनर्ब्रह्म(विशेषचिन्ति)परिपृच्छायाम् उक्तम्{1. देगे-का^ (सूत्र-'ब’ 32) |}-“ये त्वचिन्त्येषु धर्मेषु [चिन्तन]{2. भो^ पा^- [धर्मेषु चिन्तन] |} विप्रयुक्ता: तेषाम् अयोनिश इति । तत्रापि ये परमार्थतोऽनुत्पन्नानां धर्माणां उत्पादं परिकल्प्यानित्यदु:खादिरूपेण श्रावकादिवच्चिन्तां प्रकुर्वन्ति, तेषां समारोपापवादान्तेन चिन्तां प्रवर्तयताम् अयोनिश: तद् भवतीति तत्प्रतिषेधाय यद् उक्तं न भूतप्रत्यवेक्षाया: स प्रतिषेध: तस्या: सर्वसूत्रेष्वनुज्ञानात् । तथा च तत्रैव ब्रह्मपरिपृच्छायाम्{3. देगे-का^ (सूत्र 'ब’ 67) |} उक्तं-“चित्तशूरो{4. चित्तशूरो-भो^ न |} बोधिसत्त्व{5. भो^ पा^-बोधिसत्त्वान् |} आह-यश्चित्तेन सर्वधर्माश्चिन्तयति तत्र चाक्षतोऽनुपहत: स तेनोच्यते बोधिसत्त्व:” इति । तत्रैवोक्तम्{6. देगे का^ सूत्र….. ? |}-"कथं वीर्यवन्तो भवन्ति, यदा सर्वज्ञताचित्तं विचीयमाना नोपलभन्त” इति । पुन: तत्रैवोक्तम्{7. देगे-का^ (सूत्र-'ब’ 42) |}-“मतिमन्तश्च ते भविष्यन्ति योनिशो धर्माणां प्रत्यवेक्षणतयेति” | पुन: तत्रैवोक्तम्{8. देगे-का^ सूत्र-….? |}-“प्रविचिन्वन्ति ते धर्मान् यथा मायामरीचिकेति” | तद् एवं यत्र यत्राचिन्त्यादिप्रपञ्च:{9. भो^ पा^-शब्द: श्रूयते |} श्रूयते, तत्र तत्र श्रुतचिन्तामात्रेणैव तत्त्वाधिगमं ये मन्यन्ते, तेषाम् अभिमानप्रतिषेधेन प्रत्यात्मवेदनीयत्वं धर्माणां प्रतिपादयते । अयोनिशश्च चित्तप्रतिषेध: क्रियत इति बोद्धव्यम्, न भूतप्रत्यवेक्षाया: प्रतिषेध: | अन्यथा बहुतरं युक्त्यागमविरुद्धं स्यात् । यथोक्तं प्राक् । किञ्च यद् एव श्रुतचिन्तामय्या प्रज्ञया विदितं तद् एव भावनामय्या प्रज्ञया भावनीयं नान्यत् । संदिष्ट-धावनभूम्यश्वधावनवत् । तस्मात् भूतप्रत्यवेक्षा कर्तव्या । यदि नामासौ @267 विकल्पस्वभावा तथापि योनिशो मनसिकारस्वभावत्वात्, ततो भूत{1. भूत-भो^ न |} निर्विकल्प- ज्ञानोदय इति कृत्वा तज्ज्ञानार्थिना सा सेवनीया । निर्विकल्पे च भूतज्ञानाग्नौ समुत्पन्ने सति, काष्ठद्वयनिघर्षसंजातवह्निना तत्काष्ठाद्वयदाहवत् सापि पश्चात् तेनैव{2. भो^ पा^-ताभ्यां दह्यते |} दह्यत एवेत्युक्तम् आर्यरत्नकूटे । यच्चाप्युच्यते-न किंचित् कुशलादिकर्म कर्तव्यम् इति । तत्रैवैवं वदता कर्मक्षयान् मुक्तिरित्याजीवक{3. भो^ पा^-अजीवकतैर्थिक |} वादाभ्युपगमो भवेत् । न हि भगवत्प्रवचने कर्मक्षयान् मुक्तिरिष्यते । किं तर्हि, क्लेशक्षयात् । अनादिकालोपचितस्य हि कर्मणो न शक्यते क्षय: कर्तुं तस्यानन्तत्वात् । अपायादिषु च तत्फलं भुञ्जानस्यापरस्यापि कर्मण: प्रसूते:, क्लेशेषु चाविकलेषु तत्करणतया स्थितेषु कर्मणो निरोद्धुम् अशक्यत्वात् । प्रदीपानिरोधे तत्प्रभायां अनिरोधवत् । न चापि तस्य विपश्यनापवादिन: क्लेशक्षय: संभवतीत्युक्तं प्राक् । अथ क्लेशक्षयार्थं विपश्यना सेवनीयेति मन्यते, तदा क्लेशक्षयाद् एव मुक्ति: सिध्यतीति कर्मक्षये तर्हि व्यर्थ: श्रम:{4. भो^ पा^-व्यर्थ: शब्द: |} | अकुशलकर्म न कर्तव्यम् इति युक्तमेतत्, कुशलं तु किमिति प्रतिषिध्यते । संसारावाहकत्वात् प्रतिषिध्यत इति चेत्, तद् अयुक्तम् । यद् एव {5. टूची-पा^-बाह्यात्म |}आत्मादिविपर्याससमुत्थापितं {6. टूची-पा^-अकुशलं |}कुशलं{7. भो^ पा^-कुशलकर्म |} तद् एव संसारावाहकं भवति । न तु बोधिसत्त्वानां कर्म महाकरुणासमुत्थापितम् अनुत्तरसंबोधिपरिणामितमपि । तथा आर्यदशभूमके{8. देगे-का^ (अवतंसक-'ख’ 189) |} एत एव दशकुशलकर्मपथा: परिणामनादिपरिशुद्धि{9. टूची-पा^-परिकर्म |}विशेषेण श्रावकप्रत्येकबुद्धबोधिसत्त्वबुद्धत्ववाहका भवन्तीति निर्दिष्टम् । आर्यरत्नकूटे{10. देगे-का^ (रत्नकूट-'छ’ 129) |} च, @268 सर्वमहानदीनां महासमुद्रे प्रविष्टानां पय:स्कन्धवद् बोधिसत्त्वानां नानामुखोपचितं कुशलमूलं{1. मूलं-भो^ न |} सर्वज्ञतापरिणामितं{2. सर्वज्ञतापरिणामितं-भो^ न |} सर्वज्ञतैकरसं भवतीति वर्णितम् । या च बुद्धबोधिसत्त्वानां रूपकायक्षेत्रपरिशुद्धि: प्रभापरिवार- महाभोगतादिसंपत्ति: दानादिपुण्यसम्भारफलसत्त्वेन तत्र तत्र सूत्रे वर्णिता भगवता सापि विरुध्यते । कुशलचर्याप्रतिषेधे च प्रातिमोक्षसंवरादिरपि प्रतिक्षिप्त: स्यात् । ततो व्यर्थमेव तस्य शिरोमु{3. टूची-पा^-शिरस्तुण्डित |}ण्डितकाषायधारणादि प्रसज्येत । कुशल- कर्माभिसंस्कारवैमुख्ये च सति संसारवैमुख्यं सत्त्वार्थक्रियावैमुख्यं च सेवितं भवेत् । ततो बोधि: तस्य दूरे भवेत् । [उक्तं ह्यार्यसंधिनिर्मोचने{4. देगे-का^ (सूत्र 'च’ 19) |}-“एकान्तसत्त्वार्थविमुखस्य एकान्तसंस्कारा{5. टूची-पा^ संसार |}-भिसंस्कारविमुखस्य नानुत्तरा सम्यक्संबोधिरुक्ता मयेति |”] आर्योपालिपरिपृच्छादौ{6. देगे-का^… ? आदि-भो^ न |}च-“संसारे वैमुख्यं बोधिसत्त्वानां परदौ: शील्यमिति वर्णितम् । संसारपरिग्रह: तु परमं शीलम् |” उक्तम् आर्यविमलकीर्तिनिर्देशे{7. देगे-का^(सूत्र 'म’- 201) |} च- “उपायाद् भवति संसारगमनं बोधिसत्त्वानां मोक्ष: | उपायरहिता च प्रज्ञा बन्ध:, प्रज्ञारहितश्चोपायो बन्ध: | प्रज्ञासहित उपायो मोक्ष:, उपायसहिता प्रज्ञा मोक्ष:" इति वर्णितम् । आर्यगगनगञ्जे{8. देगे-का^ (सूत्र 'प’ 277) |} उक्तम्-“संसारपरिखेदो बोधिसत्त्वानां मारकर्म इति |” सूत्रसमुच्चये{9. देगे-तेन^ (मध्यमक-'कि’ 164) |} च –“असंस्कृतं च प्रत्यवेक्षते संस्कृतैश्च कुशलै: परिखिद्यत इति मारकर्म इति । बोधिमार्गं प्रजानाति पारमितामार्गं च न पर्येषत इति मारकर्मेति |” यत् पुन: तत्रैवोक्तम्{10. देगे-तेन^ (मध्यमक-'कि’ 163) |}-“दानचित्ताभिनिवेशाद् यावत् प्रज्ञाचित्ताभिनिवेशो मारकर्मेति तत्र न दानादीनां सेवाप्रतिषेध: किं त्वहंकारममकारचित्ताभिनिविष्टस्य ग्राह्य-ग्राहकचित्ताभिनिविष्टस्य चउपालम्भिकस्य @269 यो विपरीताभिनिवेशो दानादौ तस्य प्रतिषेध: | विपरीताभिनिवेशसमुत्थापिता हि दानादयोऽपरिशुद्धा भवन्तीति कृत्वा मारकर्मेत्युक्तम् । अन्यथा ध्यानम् अपि न सेवनीयं स्यात् । तथा च कथं मुक्ति: भवेत् ? अत एवौपलम्भिकस्य सत्त्व{1. सत्त्व-भो^ न |}नानात्वसंज्ञया यद्{2. भो^ पा^-दानं ददाति |} दानादि तद् अपरिशुद्धम् इति प्रतिपादनाय आर्यगगनगञ्जेऽपि{3. देगे-का^ (सूत्र-'प’ 277) |}-“सत्त्वनानात्व [विपरीतकर्म]{4. भो^ पा^-[विपरीतकर्म] |} संज्ञिनो दानादि मारकर्मेत्युक्तम्” | यच्चापि [त्रि]{5. टूची-पा^-पुण्यस्कन्ध |} स्कन्धपरिणामनायाम्{6. देगे-का^ (सूत्र-'य’ 72) |} उक्तम्-“सर्वम् एव दान-शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञासमताम् अजानतोपलम्भयति, तेन पर्येष्टिदानेन परामृष्टशीलेन शीलं रक्षितम् । आत्मपरसंज्ञिना क्षान्तिर्भावितेत्यादि तत् प्रतिदेशयामीति |” तत्राप्यौपलम्भिकस्य नानात्वसंज्ञिनो विपरीताभि- निवेशसमुत्थापिता दानादयोऽपि अविशुद्धा भवन्तीति एतावन्मात्रं प्रतिपादितम् । न तु सर्वथा दानादीनां सेवनप्रतिषेध:{7. टूची-पा^-अप्रतिषेध: |} | अन्यथा सर्वस्यैव दानादेरविशेषेण प्रतिदेशना कृता स्यात्{8. टूची-पा^-नानुपलम्भादिपतित |}, नोपलम्भविपर्यासपतितस्यैव । यच्चापि ब्रह्मपरिपृच्छायाम्{9. देगे-का^ (सूत्र-'ब’ 58) |} उक्तम्-“यावती चर्या सर्वा परिकल्प्या । निष्परिकल्प्या च बोधिरित्यादि |” तत्राप्युत्पादादिविकल्पचर्याया: प्रकृतत्वात् तस्या: परिकल्पत्वमुक्तम् । अनिमित्त- विहारे चानभिसंस्कारवाहिन: स्थितस्य बोधिसत्त्वस्य व्याकरणं भवति, नान्यस्येत्येतावन्मात्रं प्रतिपादितम् । सर्वेषां च दानादीनां परमार्थतोऽनुत्पन्नत्वं च परिदीपितम्, न तु चर्या न कर्तव्येत्यभिहितम् । अन्यथा हि दीपङ्करावदाने ये बुद्धा भगवता पर्युपासिता येषां तु कल्पमपि भगवता भाषमाणेन न शक्यं नामपरिकीर्तनं कथं तेषां भगवता बोधिसत्त्वावस्थायां @270 चर्याप्रतिषेधो न कृत: | दीपङ्करेणापि तदानीं भगवतश्चर्याप्रतिषेधो न कृत एव । किं तु यदा शान्तानिमित्तविहारेऽष्टम्यां भूमौ स्थितोऽसौ दृष्टस्तदासौ व्याकृतो भगवता, तत्र तस्य चर्या अप्रतिषिद्धा । सा चानिमित्तविहारपरमता बोधिसत्त्वानाम् अष्टम्यां भूमौ दशभूमिकैर्बुद्धै: प्रतिषिद्धा 'मा भूद् एतद् एव तेषां परिनिर्वाणम्’ इति कृत्वा यदि तु सर्वथा चर्या न कर्तव्या भवेत् पूर्वोक्तं सर्वं विरुध्येत । यच्च तत्रैव ब्रह्मपरिपृच्छायाम्{1. देगे-का^ (सूत्र-'ब’ 89) |} उक्तम्-“दानं च ददाति तच्चाविपा- काभिकाङ्क्षी, शीलं च रक्षति तच्चासमारोपित:” इत्यादि । चतुर्भि: ब्रह्म ! धर्मै: समन्वागता बोधिसत्त्वा अवैवर्त्तिका भवन्ति बुद्धधर्मेषु । कतमैश्चतुर्भि: ? अपरिमितसंसारपरिग्रहेण अपरिमितबुद्धोपस्थानपूजयेत्यादि सर्वं विरुध्येत । नापि मृद्विन्द्रियेणैव चर्या कर्तव्या न तु तीक्ष्णेन्द्रियेणेति युक्तं वक्तुम् । यत: प्रथमां भूमिमुपादाय यावद्दशमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां दानादिचर्या उत्पद्यते, न च परिशिष्टासु न समुदाचरतीति वचनात् । नहि भूमिप्रविष्टा अपि मृद्विन्द्रिया युक्ता: | आर्योपालिपरिपृच्छायाम्{2. देगे-का^……? |}-“अनुत्पत्तिकधर्मक्षान्तिप्रतिष्ठितेनैव त्यागमहा- त्यागातित्यागा: कर्तव्या:” इति वर्णितम् । सूत्रसमुच्चये{3. देगे-तेन^ (मध्यमक-कि….?) |} च-“षट्पारमितादि- प्रतिपत्तिमान् बोधिसत्त्वस्तथागतर्द्धिगतिक:” इति वर्णितम् । न च तथागतर्द्धिगतेरन्या शीघ्रतरा गतिरस्ति । नापि षट्पारमितादशभूमिव्यतिरेकेणान्यो बोधिसत्त्वानां मार्गोऽस्ति य: शीघ्रतरवाही स्यात् । कर्मेणैव च चित्तसंतते: कनकशुद्धिवत् शुद्धिर्भवतीति सूत्रे वर्णितम् [आर्यलङ्कावतारदशभूमिकादौ चोक्तं]{4. भो^ पा^-[आर्यलङ्कावतार-दशभूमिकादौ चोक्तं] |}-तथतायां यदा स्थितो बोधिसत्त्वो भवति, तदा प्रथमायां भूमौ प्रविष्टो भवति । तत: क्रमेणैव पूर्वभूमी: परिशोध्य तथागतभूमिं प्रविशतीति । अतो नास्ति भूमिपारमिता-व्यतिरेकेण [युगपत्]{5. भो^ पा^-[युगपत्] |} बुद्धत्वपुरप्रवेशे अन्यन्मुखं नापि भगवता क्वचित् सूत्रादौ देशितम् । @271 ध्यान एव षट्पारमितान्तर्गमात् तत्सेवनाद् एव सर्वपारमिता: सेविता भवन्त्यतो न दानादय: [अन्यपारमिता:]{1. [अन्य-पारमिता] |} पृथक् सेवितव्या इति चेत् ? तद् अयुक्तम् । एवं हि बुद्धे गोमयमण्डलेऽपि षट्पारमितान्तर्गमान् मण्डलकम् एव कर्तव्यं स्यान्न ध्यानादय: | श्रावकस्यापि निरोधसमाधिसमापन्नस्य निमित्ताद्{2. टूची-पा^-अनिमित्ताद् |} एव असमुदाचारात् तदा षट्पारमितापरिपूरिप्रसङ्ग: | ततश्च न श्रावकेभ्यो बोधिसत्त्वानां भेद: प्रतिपादितो भवेत् । सर्वावस्थायाम् एव तु बोधिसत्त्वेन षट्पारमिता: परिपूरयितव्या इति संदर्शनार्थे एकैकपारमितान्तर्भाव: सर्वपारमितानां भगवता सन्दर्शित: | न पुनरेकैव पारमिता सेवनीयेति । तथा चोक्तं सर्वधर्मवैपुल्ये{3. देगे-का^ (सूत्र 'ज’ 183) इदं सूत्रं 'आर्य-सर्वधर्मवैदल्यसंग्रहसूत्र, तोऽभिन्नम् |}- “योऽप्ययं मैत्रेय ! षट्पारमितासमुदागमो बोधिसत्त्वानां संबोधाय तं ते मोहपुरुषा एवं वक्ष्यन्ति, प्रज्ञापारमितायाम् एव बोधिसत्त्वेन शिक्षितव्यम्, किं शेषाभि: पारमिताभिरिति । तेऽन्या: पारमिता दूषयितव्या मंस्यन्ते । तत् किं मन्यसे, अजित ! दुष्प्रज्ञ: स काशिराजोऽभूत्, येन कपोतार्थेन श्येनाय स्वमांसानि दत्तानि ? मैत्रेय आह-नो हीदं भगवन् । भगवान् आह-यानि मया मैत्रेय ! बोधिसत्त्वचर्यां चरता षट्पारमिताप्रतिसंयुक्तानि कुशलमूलान्युपचितानि । अपकृतं नु तै: कुशलमूलै: ? मैत्रेय आह, नो हीदं भगवन् । भगवान् आह-त्वं तावद् अजित ! षष्टिकल्पान् दानपारमितायां समुदागत: | एवं यावत् षष्टिकल्पान् प्रज्ञापारमितायां समुदागत: | तत् ते मोहपुरुषा एवं वक्ष्यन्ति । एकनयेनैव बोधिर्यदुत शून्यतानयेनेति ते चर्यापरिशुद्धा भवन्ति” इत्यादि । केवलं शून्यताम् एव सेवमाना: श्रावकवन्निर्वाणे पतन्ति । अत: उपायसहिता प्रज्ञा सेवनीया । अत एवाचार्यनागार्जुनपादै: सूत्रसमुच्चये{4. देगे-तेन^ (मध्यमक-कि^ 207) |}’भिहितम्-“न चोपाय- कौशलरहितेन बोधिसत्त्वेन गम्भीरधर्मतायामभियोक्तव्यम्” इति । अत्र आर्य- विमलकीर्तिनिर्देशादिज्ञापकस्तैरुपन्यस्त:, न चाचार्यनागार्जुनपादीयं वचनम् । युक्त्यागमोपेतं त्यक्त्वा{5. त्यक्त्वा-भो^ न |} भगवद्वचनं च परित्यज्य अन्यस्य मूर्खजनस्य वचनं @272 प्रेक्षावता ग्रहीतुम् अयुक्तम्{1. टूची-पा^-युक्तम् |} | आर्यरत्नकूटे{2. भो^ पा^-आर्यरत्नचूडे (देगे-का^ रत्नकूट-'छ’…..?) |} च-“सकलदानादिकुशलोपेततया सर्वाकारवरोपेतशून्यता सेवनीयेत्युक्तं न तु केवला |” आर्यरत्नकूटे{3. देगे-का^ (रत्नकूट-'छ’ 129) |} चोक्तम्- तद्यथा, काश्यप, अमात्यसंगृहीता राजान: सर्वकार्याणि कुर्वन्ति एवम् एव उपायकौशल्यसंगृहीता बोधिसत्त्वस्य प्रज्ञा सर्वबुद्धकार्याणि करोति । अत एव केवलां शून्यतां सेवमानस्य मा भून्निर्वाणप्रवेश इति भगवता आर्यतथागतगुह्यसूत्रे{4. देगे-का^ …….?} चोक्त: | “नैकान्तनिरालम्बनं चित्तमात्रसेवनं कर्तव्यम् अपि तु उपायकौशल्यम् अपि सेवनीयम् इति प्रदर्शनार्थम् उक्तम्-तद्यथापि नाम, कुलपुत्र ! अग्निरुपादानाज् ज्वलति । अनुपादान: शाम्यति । एवम् एवारम्बणतश्चित्तं ज्वलति, अनारम्बणं {5. भो^ पा^-चित्तं शाम्यति |}शाम्यति । तत्रोपायकुशलो बोधिसत्त्व: प्रज्ञापारमिता-परिशुद्धारम्बणोपशमम् अपि जानाति । कुशलमूलारम्बणं च न शाम्यति । क्लेशारम्बणं च नोत्थापयति{6. भो^ पा^ नोत्पद्यते |} | पारमितारम्बणं चोत्थापयति । शून्यतारम्बणं च प्रत्यवेक्षते सर्वसत्त्व-महाकरुणारम्बणं च प्रेक्षते इति हि कुलपुत्र ! उपायकुशल: प्रज्ञापारमितापरिशुद्धो बोधिसत्त्वोऽनारम्बणे{7. भो^ पा^ अलम्बने |} वशितां प्रतिलभते” इति विस्तरम् उक्त्वा पुनश्च वदत्येवं हि-“नास्ति तत् किंचिद् आरम्बणं बोधिसत्त्वस्य यत् सर्वज्ञज्ञानाभिनिर्हाराय न संतिष्ठते । यस्य बोधिसत्त्वस्य सर्वारम्बणानि बोधिपरिणामितानि, अयं बोधिसत्त्व उपायकुशल: सर्वधर्मान् बोध्यनुगतान् पश्यति । तद्यथापि नाम कुलपुत्र, नास्ति तत् त्रिसाहस्रमहासाहस्रे लोकधातौ यत् सत्त्वानाम्{8. टूची-पा^-यत् न सत्त्वानाम् |} उपभोगाय न स्यात् । एवम् एव, कुलपुत्र नास्ति तत् किंचिद् आरम्बणं यद् उपायकुशलो बोधिसत्त्वो बोधाय चोपकारीभूतं न पश्यति” इति विस्तर: | एवम् अनन्तसूत्रान्तेषु बोधिसत्त्वानां @273 प्रज्ञोपायप्रतिपत्तिर्निर्दिष्टा । तत्र यदि नाम स्वयं न शक्यते दानादिपुण्यसंभारवीर्यम् आरब्धुं तथापि अन्येषाम् एवम् उपदेशो दातुं न युक्तश्चेति स्वपरद्रोह: कृत: स्यात् । तद् एवं युक्त्यागमाभ्यां प्रतिपादितं यथा बोधिसत्त्वेनावश्यं भूतप्रत्यवेक्षा कर्तव्या सकलदानादिपुण्यसम्भारश्चोपार्जयितव्य: | तत् प्रेक्षावताल्प- श्रुतानाम् आभिमानिकानां वचनं विषम् इवावधूयार्यनागार्जुनादिविद्वज्जन- वचनामृतानुगतेन सकलसत्त्वेषु महाकरुणाम् उपजनय्य मायाकारवद् अविपर्यस्तेनानुत्तरसंबोधिपरिणामितसकलदानादिकुशलचर्यायाम् अशेषजगदुद्धरणे चाभियुक्तेन भवितव्यम् । यथोक्तम् आर्यधर्मसंगीतौ{1. दे^ का^ (सू^ 'श’ 43) |}- मायाकारो यथा कश्चिन् निर्मितं मोक्तुमुद्यत: | न चास्य निर्मिते सङ्गो ज्ञातपूर्वो यतोऽस्य स: ॥ त्रिभवं निर्मितप्रख्यं ज्ञात्वा संबोधिपारग: | सन्नह्यन्ति जगद्धेतो: ज्ञातपूर्वे जगे तथा ॥ इति ॥ तस्यैवं प्रज्ञाम् उपायं च सततं सत्कृत्याभ्यस्यत: क्रमेण [चित्तं]{2. भो^ पा^-[क्रमेण चित्तं] |} संततिपरिपाकाद् उत्तरोत्तरविशुद्धतरतमक्षणोदयाद् भूतार्थभावनाप्रकर्षपर्यन्तगमेन सकलकल्पनाजालरहितं स्फुटतरं धर्मधात्वधिगमं विमलं निश्चलनिवात- दीपवल्लोकोत्तरज्ञानम् उत्पद्यते । तदा च वस्तुपर्यन्ततालम्बनं प्रतिलब्धं भवति । दर्शनमार्ग च प्रविष्टो भवति । प्रथमा च भूमि: प्राप्ता भवति । ततस्तदुत्तरा भूमी: परिशोधयन् क्रमेण कनकवद् अशेषावरणापगमे सति असक्तम् अप्रतिहतं ज्ञानं प्रतिलभ्य बुद्धभूमिम् अशेषगुणाधारां प्राप्तो भवति । कार्यपरिनिष्पत्तिं चालम्बनं प्रतिलभते । तस्माद् बुद्धत्वाधिगमार्थिना मध्यमपद्धतौ तावद् अभियोग: करणीय इति । @274 प्रकाश्य यत् प्रापि मया शुभम् {1. भो^ पा^ -मध्यमकपद |}असमपद्धितम्{2. अत्र 'असमपद्धतिम्’ इत्यपि पाठो भवितुमर्हति |} | पुण्यमस्तु जनस्तेन प्राप्तो मध्यमपद्धितम्{3. अत्र 'मध्यमपद्धतिम्’ इत्यपि पाठो भवितुमर्हति |} ॥ दूरीकृतेर्ष्यादिमला हि सन्तो गुणैरतृप्ता: सलिलैरिवाब्धि: | विवेच्य गृह्णन्ति सुभाषितानि हंसा: पयो यत्पयसि प्रहृष्टा: | पक्षपाताकुलं तस्माद् दूरीकृतं मनो बुधै: | सर्वमेव ग्रहीतयं बालादपि सुभाषितम् ॥ आचार्यकमलशीलेन अन्ते निबद्धो भावनाक्रम: समाप्त: | तृतीय: भावनाक्रम: समाप्त: | ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् । तेषां च यो निरोध एवंवादी महाश्रमण: ॥ भवतु सर्वमङ्गलम्